한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य विशालस्य परिदृश्यस्य पारं बीजिंग-नगरस्य रात्रौ विपण्यस्य धूमकेतु-आलिंगनात् आरभ्य गुआङ्गझौ-नगरस्य चञ्चल-वीथिभ्यः यावत् प्रत्येकं प्रदेशः स्वकीयाः विशिष्टा ज्वाला धारयति, पाककर्तृणां, पेटूणां च हृदयं प्रज्वलयति अस्मिन् एव जीवन्तं द्रवणघटे "बारबेक्यू" इत्यस्य भावना यथार्थतया उड्डयनं करोति । शताब्दशः पूर्वं व्याप्तस्य पौराणिक-इतिहासस्य प्रतिष्ठितः पेकिङ्ग्-बकः आख्यायिकाभिः साम्राज्य-वैभवैः च गता कथां मूर्तरूपं ददाति । परन्तु बीजिंग-नगरस्य बारबेक्यू-इत्यस्य आकर्षणं कालम् अतिक्रमति; वंशानां अपेक्षया प्राचीनतरेण सांस्कृतिकतालेन स्पन्दते।
परन्तु ऐतिहासिकप्रतिध्वनिभ्यः परं, एकः विनम्रः घटकः निहितः अस्ति – सृजनशीलतायाः नित्यं आश्चर्यं यत् चीनीयपाकस्य पर्यायः जातः: "द बारबेक्यू" एव। गुआङ्गझौ-नगरस्य "बर्न् हंस" इत्यस्मिन् मसालानां जटिलनृत्यात् आरभ्य, शाण्डोङ्गस्य “मीट् रोल केक्स्” इत्यस्य ग्राम्यसरलतायाः यावत्, प्रत्येकं क्षेत्रं अद्वितीयं हस्ताक्षरं दर्पयति एते पाकप्रतीकाः केवलं व्यञ्जनात् अधिकं स्वस्वप्रदेशानां संस्कृतिनां च प्रतिबिम्बाः सन्ति ।
उदाहरणार्थं रसीला "जीवन्त घोंघा" ग्रिल-करणस्य कैन्टोनीज-परम्परां गृह्यताम् । एतत् विनयशीलं व्यञ्जनं शताब्दपर्यन्तं व्याप्तस्य इतिहासस्य झलकं ददाति, यदा पूर्व एशिया-पश्चिमयोः मध्ये व्यापारमार्गाः स्वतन्त्रतया प्रवहन्ति स्म, पाककलाप्रथासु आकर्षकरूपेण प्रभावं कुर्वन्ति स्म पश्चिमस्य पूर्वस्य च स्वादानाम्, तकनीकानां च संलयनस्य परिणामः अस्ति यत् स्वादस्य एकः अद्वितीयः सिम्फोनी अस्ति: यत्र धूमकेतुमसालाः ताजानां समुद्रीभोजनानां माधुर्यं मिलन्ति, परिचितं विदेशीयं च स्वादरूपरेखां निर्मान्ति
परन्तु बारबेक्यू इत्यस्य कथा केवलं चीनदेशस्य सीमासु एव सीमितं नास्ति । अस्य प्रभावः परं प्रतिध्वन्यते, तस्य साहसेन, चातुर्येन च वैश्विकभोजनानाम् आकारं ददाति । अन्तर्राष्ट्रीययात्रायाः उदयेन पाकपरम्पराणां अपूर्वं संलयनं जातम्, यतः देशाः सीमापारं मसालानां, तकनीकानां च आदानप्रदानं कुर्वन्ति
यस्मिन् जगति परम्परा नवीनतां मिलति, तस्मिन् जगति बारबेक्यू निरन्तरं लम्बं तिष्ठति, यत् मानवीयभावनायाः साझा-अनुभवानाम् माध्यमेन आनन्दं, सम्पर्कं च निर्मातुं क्षमतायाः कालातीतम् प्रमाणम् अस्ति द्रुतगति-आधुनिक-जगत्-मध्ये अपि पाक-रागस्य स्थायि-विरासतः अस्ति इति स्मारकम् । यावत् वायुं पूरयन्तः अङ्गाराः दीप्ताः धूमगन्धाः च सन्ति तावत् बारबेक्यू-कथा निरन्तरं प्रकटिता भविष्यति ।