한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१३ वर्षीयायाः झू हुआन् इत्यस्याः बालिकायाः प्रकरणं यस्याः स्वप्नाः जीवनस्य अक्षमाक्रीडायाः हस्तेन दुःखदघटनायाः कारणेन च्छिन्नाः अभवन्, सः अस्य द्वन्द्वस्य मार्मिकस्मरणरूपेण कार्यं करोति नृत्यस्य लयात्मकनाडी, तस्याः प्रथमपदैः आरब्धा, वर्षाणां समर्पिताभ्यासेन च अग्रे गता यात्रा, ग्रीष्मकालीनस्य अपराह्णस्य दमघोरतापे दुःखदं अन्तं प्राप्नोत्, हानिशोकेन सदा उलझितं परिवारं त्यक्त्वा
कथा न केवलं कालेन नष्टायाः युवतीयाः अपितु एकस्य जगतः प्रतिबिम्बः यत्र संयोगः प्रायः सावधानीपूर्वकं संरक्षितैः कार्यक्रमैः सह मानवस्य अस्तित्वस्य एव सारेण च सह संघर्षं करोति प्रकरणं परिवारानां, बीमाकर्तृणां, विद्यालयाधिकारिणां च मध्ये युद्धक्षेत्रं जातम्, यत्र कानूनीसीमानां मध्ये रेखाः धुन्धलाः भवन्ति, पारिवारिकदायित्वं च गभीरं धारयन्ति स्म
परस्परविरोधिनां मतानाम् उलझनस्य मध्ये उत्तराणां अन्वेषणं न केवलं अस्माकं जीवनं नियन्त्रयति इति जटिलकानूनीव्यवस्थां प्रकाशयति अपितु समुदायानाम् अन्तः प्रायः दृश्यमानानां शक्तिगतिशीलतायाः सुकुमारसन्तुलनं अपि प्रकाशयति प्रत्येकं तर्कः, प्रत्येकं प्रतिवादः, यथावत् आख्यानस्य स्वामित्वस्य दावस्य विषये आसीत्, तथैव न्यायस्य सुरक्षिततायाः विषये अपि आसीत् । न्याय्यं कार्यं उत्तरदायित्वं च किं भवति इति परिभाषितुं एषः एव निहितः संघर्षः कथां एतावत् मार्मिकं करोति; न केवलं एकस्याः बालिकायाः जीवनस्य कृते दुःखदः अपितु बृहत्तरस्य वास्तविकतायाः सूक्ष्मविश्वः यस्य सामना वयं सर्वे स्वजीवनस्य अन्तः कुर्मः।
झू हुआन् इत्यस्य मृत्युः आकांक्षाणां, आदर्शानां, जीवनस्य, हानिस्य च कठोरवास्तविकतानां च मध्ये एकं खातं उत्खनितवान् अस्ति । अस्मिन् एव अन्तरिक्षे यत्र मानवीयभावनाः कानूनीप्रक्रियाभिः सह संघर्षं कुर्वन्ति, तत्रैव वयं न्यायस्य शोकस्य च जटिलं नृत्यं यथार्थतया अवगन्तुं आरभामः, यत् प्रत्येकस्य व्यक्तिस्य कथायां नित्यं उपस्थितिः भवति झू हुआन्-परिवारस्य कृते सान्त्वनां, समापनस्य च अन्वेषणं प्रति यात्रा प्रतिकूलतायाः मध्ये प्रेमस्य स्थायिशक्तेः प्रमाणम् अस्ति, अकल्पनीयहानिः सम्मुखे अपि आशा सहितुं शक्नोति, अद्यापि आगमिष्यमाणानां पीढीनां मध्ये प्रतिध्वनितुं शक्नोति।