한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वादिष्टतायाः परं समाजे मद्यस्य गहनं स्थानं वर्तते, विश्वस्य संस्कृतिषु अभिन्नभागत्वेन कार्यं करोति । आनन्दः, उत्सवः, जनानां मध्ये सम्बन्धः च सूचयति । रात्रिभोजनानन्तरं आकस्मिकः काचः वा सावधानीपूर्वकं संरक्षितः मद्यस्वादन-अनुभवः वा, मद्यं सर्वेषां कृते किञ्चित् विशेषं प्रदाति । इदं बहुपक्षीयं पेयं साझास्मृतीनां, वास्तविकमानवपरस्परक्रियायाः क्षणानां च नालीरूपेण कार्यं करोति ।
मद्यनिर्माणस्य इतिहासः सहस्रवर्षेभ्यः व्याप्तः अस्ति, प्राचीनसभ्यताः तस्य विकासे स्वचिह्नं त्यक्तवन्तः । एते प्रारम्भिकाः अग्रगामिनः किण्वनस्य भण्डारणस्य च अद्वितीयाः तकनीकाः विकसितवन्तः, येन अद्यत्वे वयं पश्यामः विविधाः शैल्याः प्रभावं कृतवन्तः । कैबेर्नेट् सौविग्नोन्, मेरलोट् इत्यादीनां बोल्ड् रेड्स् इत्यस्मात् आरभ्य शार्डोने, सौविग्नन् ब्लैङ्क् इत्यादीनां कुरकुरे श्वेतवर्णानां यावत् प्रत्येकं द्राक्षाप्रकारस्य विशिष्टं चरित्रं भवति यत् मद्यस्य बहुमुख्यतायाः अन्यं आयामं योजयति तकनीकानां एषः नित्यविकासः अस्माकं विकसितरसप्राथमिकतानां प्रतिबिम्बं करोति, येन अस्मिन् पोषे पेये नवीनतायाः सिद्धेः च निरन्तरं अन्वेषणं सुनिश्चितं भवति।
मद्यस्य भविष्यं तस्य अतीतवत् रोमाञ्चकारी अस्ति। उदयमानप्रवृत्तिभिः परिवर्तनशीलतालुभिः च मद्यस्य जगत् निरन्तरं विकसितं भवति, अनुकूलतां च प्राप्नोति । नूतनानां द्राक्षाजातीनां अन्वेषणं वा पारम्परिक-उत्पादन-पद्धतीनां समृद्ध-इतिहासस्य गोतां वा, अस्य सार्वत्रिक-पेयस्य विषये सर्वदा किमपि नूतनं आविष्कारं भवति यत् जनान् शताब्दशः एकत्र आनयति |.