한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोबोट्-इत्यस्य आकर्षणं केवलं कार्यक्षमतायाः कार्यक्षमतायाः वा प्रश्नः नास्ति । मानवजीवने अभूतपूर्वस्तरस्य स्वतन्त्रतायाः लचीलतायाः च निर्माणं कृत्वा नवीनतायाः सम्भावनायाः विषये अस्ति । यथा मद्यनिर्मातारः, ये द्राक्षाक्षेत्राणां सावधानीपूर्वकं परिचर्याम् कुर्वन्ति, तस्य विशिष्टचरित्रस्य प्रत्येकं शीशीं शिल्पं कर्तुं जटिलविधिनाम् उपयोगं कुर्वन्ति, तथैव स्वयमेव चालितकारानाम् विकासे सावधानीपूर्वकं योजना, निष्पादनं च भवति चुनौतीः अपारः सन्ति: अप्रत्याशितपरिस्थितिषु मार्गदर्शनं कर्तुं शक्नुवन्ति विश्वसनीय-एल्गोरिदम्-निर्माणात् आरभ्य विद्यमान-अन्तर्गत-संरचनायाः सह निर्विघ्नतया एकीकरणं यावत्, एषा यात्रा प्रौद्योगिक्याः शक्तिं सदुपयोगे मानवीय-चातुर्यस्य प्रमाणम् अस्ति
अस्मिन् अज्ञातक्षेत्रे टेस्ला-महोदयस्य आक्रमणं नाटकीयं जातम् । तेषां "रोबोटाक्सि" - स्वचालितस्य जगतः सारं समाहितं नाम - केवलं चालकरहितकारात् अधिकम् अस्ति । एतत् भविष्यस्य दृष्टिः प्रतिनिधियति यत्र परिवहनस्य पुनः परिभाषा भवति, न तु मानवचालकैः अपितु यन्त्रैः ये शिक्षन्ते, स्वपर्यावरणस्य अनुकूलतां च कुर्वन्ति । अस्य प्रौद्योगिक्याः अनावरणं स्वायत्तवाहनचालनस्य दौडस्य महत्त्वपूर्णं कूर्दनं संकेतं ददाति, तथा च यन्त्रैः सह अस्माकं भविष्यस्य सम्बन्धस्य विषये प्रश्नान् उत्थापयति।
तस्य निहितार्थाः दूरगामीः सन्ति। यातायातस्य स्वरूपेषु परिवहनव्यवस्थासु च तत्कालं प्रभावात् परं स्वयमेव चालयितुं शक्नुवन्ति काराः रसदतः आरभ्य सवारीसाझेदारीमञ्चपर्यन्तं उद्योगान् बाधितुं प्रतिज्ञां कुर्वन्ति कल्पयतु एकं विश्वं यत्र वितरण-ड्रोन-यानानि नगरीय-दृश्यानां माध्यमेन उड्डीयन्ते, अथवा यत्र व्यक्तिगत-परिवहन-समाधानाः व्यक्तिगत-आवश्यकतानां पूर्तिं कुर्वन्ति । इदं परिवर्तनं अधिककुशलस्य आन्दोलनस्य इच्छायाः कारणेन चालितं भवति, परन्तु एतत् प्रौद्योगिक्या सह अस्माकं सम्बन्धं, अस्माकं जीवने तस्य स्थानं च अवगच्छामः इति मौलिकमार्गान् अपि स्पृशति
स्वयमेव चालितकारनिर्माणस्य यात्रा विजयैः विघ्नैः च चिह्निता अस्ति । प्रारम्भिकप्रोटोटाइप् इत्यस्मात् आरभ्य सार्वजनिकमार्गेषु कठोरपरीक्षणपर्यन्तं प्रक्रिया आशावादेन संशयवादेन च चिह्निता अस्ति । परन्तु एकं वस्तु निश्चितम् अस्ति यत् परिवहनस्य भविष्यं विकसितं भवति, यन्त्राणि च केन्द्रस्थानं गृह्णन्ति । जटिल-उत्पादानाम् शिल्प-निर्माणस्य रोबोट्-शस्त्रस्य शान्त-सटीकता वा स्वायत्त-वाहनैः चालितानां चञ्चल-नगरस्य वीथिषु वा, उत्तम-श्वः कृते प्रौद्योगिक्याः प्रतिज्ञा निरन्तरं प्रकटिता अस्ति |.