한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्राक्षाफलात् काचपर्यन्तं यात्रा मासान् वर्षाणि वा यावत् भवितुं शक्नोति, इष्टशैल्या, मद्यस्य प्रकारस्य च आधारेण । औपचारिकभोजनेषु वा मित्रैः सह आकस्मिकसमागमेषु वा आनन्दितः वा, मद्यं पाककलानुभवं वर्धयति, साझीकृतक्षणानां परितः जनान् एकत्र आनयति च मद्यस्य इतिहासः शताब्दशः विस्तृतः अस्ति, यः विश्वस्य संस्कृतिभिः परम्परैः च सह सम्बद्धः अस्ति ।
इदं जटिलं पेयं केवलं रसस्य विषये एव नास्ति; सामाजिकपरस्परक्रियाः सांस्कृतिकव्यञ्जनं च मूर्तरूपं ददाति । इतिहासे अनेकेषु उत्सवेषु मद्यस्य महत्त्वपूर्णा भूमिका अस्ति, समृद्धेः, सम्मानस्य, साझीकृतानुभवानाम् च प्रतीकरूपेण कार्यं करोति । समाजे मद्यस्य प्रभावः अनिर्वचनीयः अस्ति – ऐतिहासिककार्यक्रमेषु उत्सवेषु च तस्य उपस्थितिः मानवजीवने तस्य महत्त्वं रेखांकयति । प्राचीनसंस्कारात् आधुनिकसमागमपर्यन्तं मद्यस्य परम्परा बहुमुख्यतायाः, स्थायि-आकर्षणेन च अस्मान् प्रेरयति एव ।
मद्यनिर्माणं केवलं अन्तिम-उत्पादस्य विषये एव न भवति; मानवीयचातुर्यस्य, कौशलस्य, समर्पणस्य च प्रतिबिम्बम् अस्ति। द्राक्षाफलस्य संवर्धनात् आरभ्य समाप्तपेयस्य मिश्रणपर्यन्तं प्रत्येकं सोपानं इन्द्रिय-अनुभवस्य सिद्धीकरणस्य अस्य अनुरागस्य प्रमाणम् अस्ति मद्यस्य जगत् अनुभवानां सङ्ग्रहं प्रददाति, प्रत्येकं अद्वितीयं अविस्मरणीयं च ।