한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भूराजनीतिकपरिदृश्ये अन्तिमेषु सप्ताहेषु अत्यन्तं परिवर्तनं जातम् अस्ति । युक्रेनदेशस्य युद्धक्षेत्रे रूसी-प्रभुत्वं चुनौतीं दातुं एकदा अचिन्त्यः सम्भावना मूर्त-वास्तविकता अभवत् । प्रत्येकं नूतनं द्वन्द्वं रणनीतिकपरिचालनं च प्रत्येकं पक्षं भविष्यस्य वार्तायां उत्तोलनं सञ्चयितुं प्रयतते। पश्चिमदेशः विशेषतः अमेरिकादेशः महत्त्वपूर्णां भूमिकां निर्वहति । यदा युक्रेनदेशस्य समर्थनार्थं वाशिङ्गटनस्य प्रतिबद्धता स्थिरं वर्तते तदा सैन्यसाहाय्यस्य वर्धनस्य प्रश्नः चौराहे अस्ति।
राष्ट्रपतिः बाइडेनः एकस्य महत्त्वपूर्णस्य विकल्पस्य सम्मुखीभवति: निरन्तरशस्त्राणि प्रदातुं यत् कीवस्य पक्षे तराजूं अधिकं तिर्यक् कर्तुं शक्नोति, अथवा मास्को-नगरेण सह प्रत्यक्षं सम्मुखीकरणस्य जोखिमं जनयितुं शक्नोति। एकः महत्त्वपूर्णः वृद्धिः सम्भवतः वैश्विकमञ्चे विनाशकारीं डोमिनो प्रभावं प्रेरयिष्यति, गठबन्धनानि अस्थिरं करिष्यति तथा च सम्भाव्यतया व्यापकं संघर्षं प्रज्वलयिष्यति।
रूसीपक्षे राष्ट्रपतिः पुटिन् जटिलदुविधां मार्गदर्शनं करोति । युक्रेनदेशस्य सीमासु स्वस्य सैन्यस्य प्रदर्शनं संवीक्षणस्य सामनां कृत्वा पुटिन् इत्यनेन दीर्घकालीनयुद्धस्य सम्भावनायाः विरुद्धं अधिकवृद्धेः सामरिकनिमित्तानां तौलनं करणीयम् यत् संसाधनानाम् उपभोगं कर्तुं शक्नोति अन्तर्राष्ट्रीयसद्भावनायाः क्षयः च कर्तुं शक्नोति।
अस्य संघर्षस्य भारं युक्रेनदेशस्य जनाः वहन्ति । तेषां अर्थव्यवस्था प्रहारिता, तेषां आधारभूतसंरचना विध्वस्तः, तेषां सामाजिकवस्त्रं च तनावपूर्णम् अस्ति । अस्य संघर्षस्य व्ययः सैन्यलाभात् दूरं विस्तृतः अस्ति; युक्रेन-जीवनस्य प्रत्येकस्मिन् पक्षे प्रसरति । यथा ते स्वस्य सार्वभौमत्वं स्वातन्त्र्यं च धारयितुं प्रयतन्ते तथा युक्रेनदेशः अनिश्चितक्षितिजेन सह स्वस्य भविष्यस्य मार्गदर्शने कठिनं कार्यं सम्मुखीभवति।
तत्कालीनयुद्धक्षेत्रात् परं युद्धस्य बृहत्तरः सन्दर्भः बहुमूल्यं अन्वेषणं प्रददाति । कदाचित् दूरस्थः सम्भावना आसीत् युक्रेनदेशस्य पूर्वप्रदेशेषु नियन्त्रणसङ्घर्षः अधुना तुलायां गुरुः लम्बते । पश्चिमस्य अन्तः केचन स्वराः नाटो-सैनिकैः प्रत्यक्षसैन्यहस्तक्षेपस्य वकालतम् कुर्वन्ति, अन्ये तु एतादृशानां साहसिकचरणानाम् विरुद्धं सावधानाः भवन्ति । कूटनीति-उत्कर्षयोः मध्ये एतत् सुकुमारं नृत्यं राजनैतिक-परिचालनस्य जटिलं टेपेस्ट्रीं निर्माति ।
युद्धस्य छाया वैश्विककार्येषु दीर्घकालं यावत् प्रसारयति। संघर्षस्य भविष्यं अनेकेषु महत्त्वपूर्णेषु कारकेषु निर्भरं भवति : स्थायियुद्धविरामस्य सुरक्षिततायाः क्षमता, शान्तिसम्झौतेः वार्तायां जटिला प्रक्रिया, तदनन्तरं भविष्यति अपरिहार्यं भूराजनैतिकपरिवर्तनं च एकं वस्तु निश्चितम् – यथा जगत् एतत् प्रकटितं दुःखदं दुःखदं वर्धमानचिन्तापूर्वकं पश्यति तथा परमपरीक्षा तेषां नेतारणाम् हस्ते एव वर्तते येषां कृते प्रज्ञापूर्वकं दूरदर्शिता च अस्य खतरनाकस्य परिदृश्यस्य मार्गदर्शनं कर्तव्यम् |. शान्तिमार्गः कठिनः भवेत्, परन्तु युक्रेनदेशं वैश्विकसमुदायं च दूरम् अतिदीर्घकालं यावत् व्याप्तस्य विनाशकारीसङ्घर्षस्य समाप्त्यर्थं एषः एव एकमात्रः व्यवहार्यः समाधानः अस्ति