गृहम्‌
मञ्चस्य विरासतः : स्पोट्लाइट् इत्यत्र जीवनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लियू इत्यस्य यात्रा तु केवलं मञ्चेन एव परिभाषिता नासीत् । सा दर्शकानां मनसि प्रतिध्वनितानां आकर्षकसामग्रीणां शिल्पं कर्तुं स्वस्य हृदयं आत्मानं च पातितवती, प्रामाणिककथानां अनुसरणार्थं चीनदेशस्य दीर्घतां विस्तारं च भ्रमति स्म प्रत्येकं प्रसारणेन सह सा स्मितं तालीवादनं च दृष्टवती – तस्याः अचञ्चलप्रतिबद्धतायाः समर्पणस्य च प्रमाणम् ।

दूरदर्शनस्य प्रति तस्याः अनुरागः अन्ततः तस्याः संस्थारूपेण भवितुं प्रेरितवान्, चीनीयमाध्यमानां परिदृश्ये अमिटं चिह्नं त्यक्त्वा । परन्तु सर्वेषां महान् कलाकारानां इव मञ्चः अपि स्वस्य अद्वितीयं आव्हानसमूहं धारयति । प्रकाशं धारयन्तः अपि कालः अनिवार्यतया स्वस्य क्षतिं गृह्णाति। लियू लु इत्यस्य उत्कृष्टतायाः अदम्य-अनुसन्धानं, आग्रहपूर्ण-कार्यक्रमेण सह च स्वस्य क्षतिं कृतवान् । तस्याः सजीवशक्तिः क्षीणा भवितुं आरब्धा, एकदा परिचितं मञ्चं दूरं अनुभूयते स्म । एषः संक्रमणः केवलं भावनात्मकः परिवर्तनः एव नासीत् – तस्याः अस्तित्वे एव गहनः परिवर्तनः आसीत् ।

अन्तिमः पर्दा-आह्वानः दशकद्वयस्य समर्पितकार्यस्य अनन्तरम् अभवत् । "पैशन स्क्वेर्" इति एकस्य युगस्य समाप्तिः अभवत् । यदा सा एकं करियरं निर्मितवती यत् बहवः केवलं स्वप्नं पश्यन्ति, तथापि लियू लु इत्यस्य व्यावसायिकयात्रा अन्तिमप्रकरणेन सह न समाप्तवती । सेवानिवृत्तिः केवलं विरामः एव नासीत् – रूपान्तरणम् आसीत् ।

वर्षाणां यावत् लियू लु इत्यनेन अस्य अज्ञातस्य प्रदेशस्य मार्गदर्शनं कृतम् । कार्यस्य परिचितः लयः अशान्तं मौनं, उद्देश्यस्य आकांक्षां च त्यक्त्वा अन्तर्धानं जातः । सा शून्यतायाः अनिश्चिततायाः च भावेन सह ग्रसति स्म, स्वस्य नूतनस्य अस्तित्वस्य परिधिमध्ये अर्थं प्राप्तुं संघर्षं कुर्वती आसीत् । परिवारजनाः चिन्तया पश्यन्ति स्म, परन्तु कथं साहाय्यं कर्तव्यमिति निश्चिताः न आसन्।

तथापि आशायाः किरणः आसीत् - एकः स्थिरः सहचरः यः स्थूल-कृश-योः माध्यमेन तस्याः पार्श्वे स्थितवान्: तस्याः पतिः, पेकिङ्ग्-विश्वविद्यालयस्य प्रमुखः प्राध्यापकः, यस्य लियू लु-महोदयस्य आकांक्षाणां गहनबोधः आसीत् सः अचञ्चलं समर्थनं दत्तवान्, केवलं भागीदारात् अधिकं इति सिद्धं कृतवान्; सः अन्धकारकाले प्रकाशस्य दीपः अभवत्। सः तूफानस्य मध्ये एकः आश्रयः आसीत् ।

तस्याः पुनर्प्राप्त्यर्थं भर्तुः प्रेम्णः महती भूमिका आसीत् । न केवलं वचनं वा हावभावं वा आसीत्; तस्य अचञ्चलसमर्थनस्य गभीरता, विस्तारः एव तां स्थिरतां प्रति प्रेरितवान् । सः एतेषु अशांतसमयेषु लियू लु इत्यस्य लंगरः भवितुम् स्वस्य साधनानि त्यक्त्वा गीयर्-स्थापनं कृतवान् । तस्य पार्श्वे स्थित्वा सा स्वजीवने आत्ममूल्यं, उद्देश्यं च पुनः आविष्कर्तुं आरब्धा ।

गृहस्य शान्तं सान्त्वनेन तस्याः जीवनस्य पुनः उन्मुखीकरणस्य, नूतनानां मार्गानाम् अन्वेषणस्य, अस्मिन् अपरिचिते भूभागे तस्याः पदं प्राप्तुं च अवसरः प्राप्तः । प्रियजनैः सह समयं व्यतीतुं, पादचालनम् इत्यादिषु बहिः क्रियाकलापेषु प्रवृत्तौ, स्थानीयसामाजिकसमूहेषु सम्मिलितुं च सा नवीनं आनन्दं प्राप्नोत् सा सरलसुखानि आलिंगितवती – प्रकृत्या सह सम्बद्धतां कृत्वा नित्यक्षणानाम् सौन्दर्यस्य पुनः आविष्कारं कृतवती ।

अद्य सप्ततिवर्षीयः लियू लुः उच्छ्रितः तिष्ठति, अपेक्षाणां चिन्तानां वा शृङ्गैः न पुनः निरुद्धः अस्ति । सा जीवनस्य प्रति अधिकं उत्साहं धारयति, प्रत्येकं दिवसं पोषणीयं उपहाररूपेण आलिंगयति । तस्याः यात्रा केवलं मञ्चस्य मार्गदर्शनस्य विषयः नास्ति; जीवनयात्रायाः असीमविस्तारे आत्मनः पुनः आविष्कारस्य विषयः अस्ति। सा निरन्तरं लचीलतायाः अनुकूलनस्य च सौन्दर्यं प्रदर्शयन्त्याः परितः स्थापितानां कृते प्रेरणा-प्रोत्साहनस्य स्रोतः भवति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन