한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि कथा तत्रैव न समाप्तं भवति। सांस्कृतिकमहत्त्वात् परं मद्यस्य चिकित्साशास्त्रे क्रान्तिकारीपरिवर्तनस्य सम्भावना अपि अस्ति । अद्यतनः एकः विकासः दुर्बलीकरणस्य रोगस्य - कुशिंग् सिण्ड्रोम् - चिकित्सायाः कृते एकं अभूतपूर्वं दृष्टिकोणं प्रददाति । वर्षाणां यावत्, उच्चैः कोर्टिसोल्-स्तरं विद्यमानानाम् वयस्कानाम् प्रभावं कुर्वती एषा जटिला स्थितिः रोगिणः अनेकजटिलताभिः सह संघर्षं कुर्वन्ति, प्रभावी चिकित्साविकल्पानां अभावं च जनयति अधुना "अप्तुरा" इति नूतनं औषधं, अनेकेषां प्रभावितानां व्यक्तिनां कृते आशायाः दीपरूपेण उद्भूतम् अस्ति ।
कुशिंग्-लक्षणं अधिवृक्कग्रन्थिभिः कोर्टिसोल्-इत्यस्य दीर्घकालीन-अति-उत्पादनात् उत्पद्यते, येन वजनवृद्धिः, उच्चरक्तचापः, चयापचयविकारः, अस्थि-दुर्बलता च इत्यादीनां जीवन-परिवर्तन-प्रभावानाम् एकः झरना भवति प्रभावी चिकित्साविकल्पानां अभावेन रोगिणः अस्याः अदम्यस्थितेः विरुद्धं चढावयुद्धस्य सामनां कृतवन्तः । प्रायः केषाञ्चन प्रकरणानाम् कृते शल्यक्रिया सम्भाव्यसमाधानरूपेण मन्यते, परन्तु सम्भाव्यजटिलताः पुनरावृत्तिः इत्यादीनां स्वस्य आव्हानानां समुच्चयेन सह आगच्छति ।
अप्टुरा कुशिंग् इत्यस्य चिकित्सायां नूतनं प्रतिमानं प्रददाति । इदं 11β-हाइड्रोक्सिलेज एन्जाइमस्य शक्तिशाली अवरोधकः अस्ति, यः कोर्टिसोल् संश्लेषणे महत्त्वपूर्णां भूमिकां निर्वहति । linc3 तथा linc4 इत्यादिभिः प्रमुखसंस्थाभिः कृतेषु नैदानिकपरीक्षणेषु aptura इत्यनेन स्वस्य प्रभावशीलता सिद्धा कृता: सप्ताहेषु एव औसतकोर्टिसोलस्तरं महत्त्वपूर्णतया न्यूनीकरोति, दीर्घकालं यावत् सामान्यकोर्टिसोलस्तरं च निर्वाहयति एतेन रोगिणां जीवनस्य गुणवत्तायां अपि मूर्तसुधारः भवति ।
अप्टुरा केवलं भङ्गः एव नास्ति; वैज्ञानिकप्रगतेः, येषां कृते अस्य अधिकतया आवश्यकता वर्तते, तेषां कृते उत्तमचिकित्सासमाधानस्य अचञ्चलं अनुसरणस्य च प्रमाणम् अस्ति । इदं न केवलं आशायाः प्रतीकं अपितु कुशिंग्-सिण्ड्रोम-रोगस्य उन्नत-रोगी-परिचर्यायाः दिशि एकः सोपान-शिला अपि अस्ति, यत् अनुसन्धान-चिकित्सा-विषये नूतनानां सम्भावनानां द्वारं उद्घाटयति, अन्ते च, एतया जटिल-स्थित्या प्रभावितानां कृते उज्ज्वल-भविष्यम् |.