한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रक्रिया एव रसायनशास्त्रस्य कालस्य च मनोहरं नृत्यम् अस्ति । द्राक्षाफलस्य अन्तः शर्कराः खमीरस्य अथककार्यद्वारा मद्यरूपेण परिणमन्ति । एतत् परिवर्तनं मद्यस्य विशालस्य स्पेक्ट्रमस्य आधारं निर्माति – सुदृढं cabernet sauvignon तथा च सुरुचिपूर्ण pinot noir तः स्फूर्तिदायकं chardonnay तथा sauvignon blanc यावत्, प्रत्येकं स्वस्य अद्वितीयशरीरस्य, सुगन्धस्य, स्वादस्य, माधुर्यस्य, अम्लतायाः च सह मद्यस्य भिन्न-भिन्न-पाक-अनुभवैः सह निर्विघ्नतया युग्मीकरणं कर्तुं क्षमता एव सम्भवतः एतत् एतादृशं स्थायि-प्रियं करोति; आकस्मिकसमागमात् विलासपूर्णभोजनपर्यन्तं मद्यं प्रत्येकं भोजनसमये वर्धयति ।
मद्यस्य इतिहासे प्राचीनसंस्कारैः आधुनिकप्रगतिभिः च बुनितं आकर्षकं टेपेस्ट्री दृश्यते । मध्यपूर्वस्य प्रथमेभ्यः मद्यनिर्मातृभ्यः आरभ्य फ्रान्सदेशस्य बर्गण्डी-नगरस्य विस्तृत-द्राक्षाक्षेत्राणि यावत् सभ्यतानां केन्द्रं मद्यं कृतम् अस्ति । अस्माकं विज्ञानस्य अवगमनस्य पार्श्वे मद्यनिर्माणस्य तकनीकाः विकसिताः, यस्य परिणामेण शैल्याः, स्वादाः च नित्यं वर्धमानाः विविधताः अभवन् । पूर्णशरीरस्य बोर्डो-नगरस्य समृद्धिः वा शुष्क-रिस्लिंग्-इत्यस्य नाजुकपुष्प-स्वरः वा, प्रत्येकं घूंटं कथयितुं प्रतीक्षमाणा एकां अद्वितीयां कथां प्रददाति
परन्तु मद्यं केवलं रसस्य विषये एव न भवति; संस्कृतिस्य धरोहरस्य च विषये अस्ति। महाद्वीपेषु शताब्देषु च मद्यं उत्सवस्य प्रतीकरूपेण, प्रियजनैः सह सम्पर्कस्य मार्गरूपेण, इतिहासस्य संरक्षणस्य साधनरूपेण अपि कार्यं कृतवती अस्ति । प्राचीनरोमदेशे सामाजिकसमागमेषु धार्मिकसमारोहेषु च मद्यं केन्द्रम् आसीत् । तथैव आधुनिककाले विश्वे विवाहेषु, उत्सवेषु, नित्यं उत्सवेषु च मद्यं अनिवार्यं भागं वर्तते ।
मद्यस्य वैश्वीकरणं तस्य आकर्षककथां अधिकं वर्धयति । पारम्परिक इटालियन-वाइनरीतः आरभ्य कैलिफोर्निया-देशस्य द्राक्षाक्षेत्राणि यावत्, विश्वं विविधस्वादैः, मद्यस्य शैल्याः च आच्छादितम् अस्ति । मद्यनिर्माणं परिचितप्रदेशेभ्यः दूरं प्रसृतं अधुना विश्वस्य प्रत्येकं कोणं यावत् प्राप्यते, येन स्थानीयसमुदायानाम् अस्मिन् प्राचीनकलारूपे भागं ग्रहीतुं अवसरः प्राप्यते
सांस्कृतिकमहत्त्वात् परं मद्यः अस्मान् नूतनान् अनुभवान् अन्वेष्टुं अवसरं ददाति । अस्माकं नासिकायां ये गन्धाः नृत्यन्ति ते भिन्न-भिन्न-भूमिषु लघु-लघु-जालकाः इव सन्ति; प्रत्येकं घूंटं स्वादानाम्, संवेदनानां च जगतः द्वारं उद्घाटयति। इदं रसस्य सूक्ष्मतासु गभीरतरं गन्तुं, शान्तचिन्तनस्य क्षणानाम् आस्वादं कर्तुं आमन्त्रणं यदा वयं जटिलतां जिह्वासु प्रकटयितुं दद्मः।
यथा यथा वयं मद्यस्य अन्वेषणं प्रयोगं च कुर्मः तथा तथा प्राचीनशिल्पस्य विकासः कथं भवति इति द्रष्टुं अधिकं रोमाञ्चकं भवति । मद्यस्य भविष्यं नवीनतां आविष्कारं च प्रतिज्ञायते, अस्मान् सीमां धक्कायितुं, अस्य प्रियस्य पेयस्य अन्तः नूतनानां सम्भावनानां आविष्कारं कर्तुं च धक्कायति।