한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा कथा तादृशं टकरावं अन्वेषयति, यत्र वयं न्यायपालनार्थं निर्मामः नियमाः कदाचित् सीमेषु विच्छिन्नाः भवन्ति । अस्य संघर्षस्य हृदये शेन् नामकः पुरुषः निहितः अस्ति, यस्य महत्त्वाकांक्षा सामाजिकमान्यतानां व्यक्तिगतकामानां च मध्ये कठिनपाशस्य उपरि नृत्यति शेन् इत्यस्य कम्पनीयां सहायकप्रबन्धकरूपेण स्थितिः तस्मै प्रभावं, शक्तिं, भविष्यस्य स्वरूपनिर्माणस्य अवसरमपि प्रदाति । तथापि तस्मिन् एव सामर्थ्ये किमपि कृष्णतरस्य कुहूकुहूः प्रवहन्ति ।
तस्य अधीनस्थेन ज़ी इत्यनेन सह तस्य सम्बन्धः महत्त्वाकांक्षायाः अस्मिन् जाले उलझति, व्यावसायिकसौजन्यस्य किमपि गभीरतरं च रेखाः धुन्धलं करोति । शेनस्य क्रियाः अधिकं जटिलं वास्तविकतां प्रकाशयितुं आरभन्ते - एकः संसारः यत्र सम्यक्-अधर्मयोः रेखा धुन्धली भवति, यत्र महत्त्वाकांक्षा लोभरूपेण परिणतुं शक्नोति, गृहीता अपि परिणामस्य कस्यापि धारणायां अन्धप्रतिरोधेन सह मिलति।
प्रतिकूलता द्रुतगतिः भवति। सरलः दुर्बोधः, असहमतिः शारीरिकविवादरूपेण परिणमति, तेषां कार्यस्थलस्य सावधानीपूर्वकं निर्मितं क्रमं बाधते । शेनस्य अस्वीकारः केवलं अग्नौ इन्धनं योजयति, आत्मसंरक्षणस्य नैतिकविफलतायाः च आविर्भूतस्य भावस्य च मध्ये वेदनादायकं नृत्यं जनयति ।
न्यायस्य मध्यस्थेन न्यायालयेन इदानीं स्थापिते संहितायां एतस्य इच्छासङ्घर्षस्य तौलनं कर्तव्यम् । शेनस्य आर्थिकक्षतिपूर्तिं याचनाः संवीक्षणेन पूर्यन्ते, यत् सः यत् सुकुमारं संतुलनं निर्वाहयितुम् प्रयतते तस्य प्रमाणम् अस्ति। तस्य कार्याणां भारः, सामाजिकापेक्षाणां मध्ये व्यक्तिगतलाभसङ्घर्षः अस्य विग्रहस्य मूलं भवति ।
अन्ते निर्णयः एकं जरिंग् सत्यं प्रकाशयति - यत्र महत्त्वाकांक्षा प्रायः व्ययेन आगच्छति। शेनस्य जगत् स्वस्य चयनस्य परिणामेण पतति, मानवीयजटिलतायाः सम्मुखे अस्माकं सावधानीपूर्वकं निर्मितानाम् तादात्म्यानां भंगुरत्वं प्रकाशयति। एतत् आख्यानं कालातीतदुविधां प्रतिध्वनयति यत् कदाचित्, सफलतायाः मूल्यं न केवलं कागदपत्रे अपितु अस्माकं सम्बन्धानां अन्तरक्रियाणां च पटस्य उपरि एव उत्कीर्णं भवति। अस्मान् स्मारयति यत् यदा वयं क्रमाय प्रयत्नशीलाः स्मः तदा अपि परिणामस्य टेपेस्ट्रीं बुनन्तः अदृष्टसूत्राः सन्ति - कदाचित् सुन्दराः, कदाचित् विनाशकारी अन्धकारमयाः।