한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उदाहरणार्थं एकस्य प्रसिद्धस्य चलच्चित्रनिर्मातुः झाङ्गस्य तस्य पत्नी दु इत्यस्य च अपरम्परागतप्रेमकथां गृह्यताम् । तेषां आयुः अन्तरं अनिर्वचनीयम् अस्ति, यत्र झाङ्गः डु इत्यस्मात् महत्त्वपूर्णतया वृद्धः अस्ति, तथापि तेषां सम्बन्धः पारम्परिकमान्यतानां अतिक्रमणं करोति । तेषां साझीकृत-इतिहासस्य एकं मुक्तं पुस्तकं, परस्पर-सम्मानेन सह सम्बद्धं, वर्षाणां यावत् जीवनस्य जटिलतानां एकत्र मार्गदर्शनस्य आधारेण निर्मितं दृढं आधारं च अस्ति ते विभिन्नव्यक्तित्वयोः सुकुमारसन्तुलनस्य, प्रेम शुद्धतमरूपेण कथं प्रफुल्लितुं शक्नोति इति च मार्मिकं दर्शनं प्रददति ।
न केवलं साझानुभवानाम् विषयः; परस्परं प्रबन्धस्य विषयः अपि अस्ति। दम्पती स्वयात्रायाः कृते एकं मुक्तं पुस्तकं जातम्, यत्र डु विश्वसनीयसहायिकारूपेण भूमिकायां पदानि स्थापयति, तस्याः सामान्यव्यक्तित्वं अतिक्रम्य निर्भरतायाः स्तरेन स्वस्य वित्तस्य प्रबन्धनं करोति झाङ्गः अचञ्चलं समर्थनं प्रदाति, प्रायः तेषां परस्परं सम्बद्धजीवने प्रदाता रक्षकः च इति दृश्यते । तेषां सम्बन्धः सामाजिकापेक्षाणां विरुद्धं लचीलतां प्रदर्शयति, पारम्परिकबुद्धेः अवहेलनस्य सौन्दर्यं च आनन्दयति । तेषां प्रेमस्य स्थायिशक्तेः कथा अस्ति, यत्र परस्परं अवगमनं स्वीकारं च आधारशिलारूपेण कार्यं करोति ।