한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सः "अराजकता" "शरीरज्ञान" च इति लिखितवान्, यदा लौकिकं अवलोकनेन सहानुभूतिद्वारा च सार्थकं भवति स्म । इव आसीत् यत् सः मानवतायाः विषये किमपि मौलिकं किमपि आलोकितवान् - किमपि यत् तर्कं अवहेलयति, किमपि यत् शब्दान् व्याख्यानानि च अतिक्रमयति। तस्य हृदयं नवीनबोधेन परिपूर्णम् आसीत् । शिक्षा केवलं ज्ञानप्रदानस्य विषयः नासीत्; सामर्थ्यस्य पोषणस्य, युवानां मनसः स्वसत्यं प्रति मार्गदर्शनस्य सुकुमारं नृत्यम् आसीत् ।
जिओ वेइ-मिन् इत्यस्य मार्गः अन्येन शिक्षाविदेन वू पेइफेन् इत्यनेन प्रशस्तः आसीत् यः सामाजिकचुनौत्यस्य सम्मुखे "प्रत्येकं बालकं शिक्षितुं" स्वप्नं दृष्टुं साहसं कृतवान् आसीत् । तस्याः कथा पुस्तिकानां मध्ये प्रतिध्वनितवती – सा भूमितः एव एकं विद्यालयं निर्मितवती, तस्याः दृष्टिः बालकानां समृद्धौ साहाय्यं कर्तुं सरलेन किन्तु शक्तिशालिना इच्छायाः ईंधनेन प्रेरिता, प्रतिकूलतायाः मध्ये अपि |. तस्याः विरासतः "चिकन फेदर सोअरिंग् टु द स्काई" इति विनयशीलस्य शिक्षकस्य विषये एकस्मिन् नाटके अमरः अस्ति, यस्य प्रभावः शङ्घाई-नगरस्य भित्तिभ्यः दूरं प्रतिध्वनितुं राष्ट्रे प्रसृतः अस्ति
तस्य स्वस्य लेखने एतां भावनां प्रतिध्वनितवती । सः स्वयमेव एकं यन्त्रं दृष्टवान्, स्वतः बृहत्तरेण किमपि मार्गदर्शितः - एकं बलं यत् तं अवगन्तुं, प्रश्नं कर्तुं, विकासं च प्रेरयति स्म । तस्य यात्रायाः कारणात् सः सरलकक्षातः मानवस्य स्थितिः गहनतया अवगन्तुं शक्नोति स्म – पुस्तकस्य पृष्ठानि इदानीं तस्य स्वस्य आत्मायाः प्रतिबिम्बं भवन्ति स्म, ये वर्षाणां साझीकृतमानवताभिः सह बुनन्ति स्म
सः केवलं शिक्षाविदः एव नासीत्; सः साक्षी आसीत्, जीवनस्य जटिलतानां व्याख्याकारः आसीत् । तस्य लेखनीयां न केवलं शब्दाः अपितु भावाः अपि आसन् - करुणाभावः, मानवीय-अनुभवं अवगन्तुं गभीरा आकांक्षा च । तस्य कार्यं शिक्षायाः जीवनं परिवर्तयितुं क्षमतायां तस्य विश्वासस्य प्रमाणम् आसीत् – सम्पूर्णे विश्वे असंख्ययुवानां मनसः आशायाः दीपः