한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य जगत् शैल्याः विविधं परिदृश्यं दर्पयति, प्रत्येकं अद्वितीयस्वादप्रोफाइलं सुगन्धं च प्रददाति । cabernet sauvignon इत्यादीनां शुष्क-रक्तानाम् साहसिक-समृद्धितः आरभ्य riesling इत्यादीनां श्वेतानाम् स्फूर्तिदायक-माधुर्यं यावत्, प्रत्येकस्य तालुस्य कृते एकः शैली अस्ति एकः एव आस्वादितः वा, प्रियसङ्गठनेन सह साझाः वा, मद्यः सांस्कृतिकसीमाः अतिक्रम्य जनान् एकत्र आनयन् आनन्दस्य, सम्पर्कस्य च सार्वत्रिकप्रतीकरूपेण कार्यं करोति
मद्यस्य यात्रा केवलं रसगुल्मानां तृप्तिविषये एव नास्ति; अस्माकं भोजनसंस्कृत्या सह सम्बन्धे तस्य प्रभावः प्रबलः अस्ति । विन्टेज्-शिल्पस्य सूक्ष्मप्रक्रियातः आरभ्य प्रत्येकस्य शीशकस्य अन्तः निहितं ऐतिहासिकं महत्त्वं यावत्, मद्यं स्वस्य अद्वितीयचरित्रस्य माध्यमेन कथाः कथयति मद्यनिर्माणपरम्पराः पीढयः यावत् प्रचलन्ति, सांस्कृतिकमूल्यानि मूर्तरूपं ददति, कालान्तरे ज्ञानस्य संरक्षणं च कुर्वन्ति । मद्यपानस्य क्रिया एव उत्सवस्य, स्मरणस्य, शान्तिस्य वा भावाः उद्दीपयितुं शक्नोति – एतानि सर्वाणि अस्मिन् प्रियपेयेन सह अस्माकं सामाजिकसम्बन्धे आन्तरिकरूपेण बद्धानि सन्ति
मद्यस्य इतिहासः मानवसमाजानाम् विकासेन सह गभीरं सम्बद्धः अस्ति । प्राचीनसभ्यताः औषधार्थं, धार्मिकसंस्कारार्थं, कूटनीतिव्यापारस्य च पोषणार्थं अपि तस्य उपयोगं कुर्वन्ति स्म । यथा यथा समाजानां विकासः जातः तथा तथा मद्यः सांस्कृतिक-उत्सवानां महत्त्वपूर्णः भागः अभवत्, प्रायः समृद्धेः सद्भावनायाः च प्रतीकरूपेण कार्यं करोति स्म । अस्य प्राचीनस्य पेयस्य प्रभावः अद्यत्वे अपि प्रतिध्वनितुं शक्नोति, विश्वे पाकपरम्पराणां आकारं ददाति ।
मद्यस्य आकर्षणं भौगोलिकसीमाम् अतिक्रमयति, भावानाम् उद्दीपनस्य, जनान् एकत्र आनेतुं च क्षमतया कोटिजनानाम् आकर्षणं करोति । मानवीयचातुर्यस्य प्रमाणरूपेण सहस्राब्दपर्यन्तं व्याप्तविरासतां च मद्यस्य इतिहासे संस्कृतिषु च अनिर्वचनीयं चिह्नं त्यक्तम् अस्ति । भव्यभोजनात् आरभ्य आत्मीयसमागमपर्यन्तं मद्यस्य जादूः पुस्तिकानां मध्ये निरन्तरं प्रचलति ।