한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रकृतेः तत्त्वानां मानवीयचातुर्यस्य च जटिलं नृत्यं किण्वनप्रक्रिया अनादिकालात् एव प्रचलति । रोमन साम्राज्यस्य परिष्कृतमद्यनिर्माणप्रविधिभ्यः आरभ्य विश्वप्रसिद्धानि प्रजातयः उत्पादयन्तः प्राचीनग्रीकद्राक्षाक्षेत्राणि यावत्, विश्वस्य संस्कृतिभिः अस्मिन् प्रिये पेये स्वकीयाः अद्वितीयः छापः उत्कीर्णः अस्ति मद्यनिर्मातारः इतिहासे प्रकृतेः उपहारात् स्वादानाम् आकर्षणस्य कलायां निपुणाः अभवन् । प्रत्येकं प्रदेशं स्वकीया विशिष्टशैलीं, स्वादरूपरेखां च दर्पयति । एकः कुरकुरा सौविग्नन ब्लैङ्कः ताजगीं सिट्रस-विस्फोटं प्रदाति, यदा तु साहसिकः कैबेर्नेट् सौविग्ननः स्वस्य दृढ-टैनिन्-सहितं प्रलोभनं करोति, यत् कस्यापि तालुस्य आनन्दं प्राप्तुं संवेदनानां सिम्फोनी-निर्माणं करोति
केवलं तृष्णानिवारणात् परं मद्यं उत्सवस्य मूर्तरूपं भवति । लौकिकात् असाधारणं यावत् क्षणं उन्नतयति – विवाहे आनन्ददायकः टोस्ट् वा दीर्घदिवसस्य अनन्तरं शान्तसमागमः वा। मद्यं इतिहासेन, परम्परेण, समुदायेन च सह सम्पर्कस्य भावः प्रदाति, सीमान्तेषु, पीढिषु च साझानुभवेषु जनान् एकत्र आनयति ।
मद्यस्य आकर्षणं न केवलं तस्य इन्द्रियसमृद्धौ अपितु अस्माकं परितः जगतः पूरकं वर्धयितुं च क्षमता अस्ति । रसीलामांसैः सह युग्मितः वा, शुद्धानुग्रहस्य अभिव्यक्तिरूपेण स्वयमेव आनन्दितः वा, मद्यं जीवनस्य बहुमूल्यं क्षणं आस्वादयितुं व्यतीतस्य प्रत्येकं भोजनस्य प्रत्येकं क्षणस्य च गहनतरं प्रशंसाम् उद्घाटयति
[मद्य]: स्वादस्य, बनावटस्य, परम्परायाः च सिम्फोनी
मद्यस्य यात्रा द्राक्षाक्षेत्रे आरभ्यते – विविधद्राक्षाप्रकारैः बुनितं टेपेस्ट्री, प्रत्येकं विशिष्टलक्षणं धारयति यत् अन्तिमोत्पादं प्रभावितं करोति फ्रान्सदेशस्य सूर्येण सिक्तैः द्राक्षाक्षेत्रेभ्यः इटलीदेशस्य उष्ट्रसानुपर्यन्तं टेरोर् - मृदासंरचना, ऊर्ध्वता, जलवायुः, सांस्कृतिकप्रभावाः च समाविष्टा अवधारणा - मद्यस्य चरित्रस्य आकारे महत्त्वपूर्णां भूमिकां निर्वहति
मद्यनिर्माणप्रक्रिया विज्ञानकलायोः मध्ये सुकुमारः नृत्यः अस्ति । मद्यनिर्मातृणां हस्तगतविशेषज्ञता प्रत्येकं चरणं – फलानां कटनात् आरभ्य किण्वनपर्यन्तं, वृद्धावस्थातः बाटलीकरणपर्यन्तं – सावधानीपूर्वकं निष्पादितं सुनिश्चितं करोति, येन स्वादानाम् एकं सिम्फोनी भवति, यस्य वर्णनं रसद्वारा कथिता कथारूपेण कर्तुं शक्यते प्रत्येकं घूंटं जटिलतायाः जगत् उद्घाटयति, पेयपानकर्तारं आविष्कारस्य आनन्दस्य च यात्रां कर्तुं आमन्त्रयति ।
यथा यथा वयं मद्यस्य जगति गभीरतरं गच्छामः तथा तथा कथा अधिकं प्रवर्तते। मद्यनिर्माणपरम्पराः इतिहासेन सह गभीररूपेण सम्बद्धाः सन्ति – प्राचीनरोमस्य परिष्कृताभ्यां कृषिप्रविधिभ्यः आरभ्य प्राचीनग्रीसस्य पौराणिकद्राक्षाक्षेत्राणि यावत् - प्रत्येकं क्षेत्रं स्वकीयानां विशिष्टशैल्याः अभिव्यक्तिं च गर्वति कैबेर्नेट् सौविग्नन इत्यादिषु दृढेषु, पूर्णशरीरेषु रक्तेषु आरभ्य सौविग्नो ब्लैङ्क् इत्यादिषु कुरकुरे, स्फूर्तिदायकेषु श्वेतवर्णेषु यावत्, प्रत्येकस्य स्वादस्य, अवसरस्य च कृते मद्यं भवति
मद्यनिर्माणं केवलं शिल्पं न भवति; इदं कलारूपं यत् परम्परां नवीनतां च आलिंगयति, स्वमूलेषु सत्यं तिष्ठन् निरन्तरं विकसितं भवति। पारम्परिकपद्धतीनां कलात्मकतायाः आकर्षणेन वा द्राक्षाकृषेः, एनोलॉजी-विज्ञानस्य च आधुनिकनवीनीकरणैः आकृष्टः भवेत् वा, मद्यस्य यात्रा अनन्तं आनन्दं अन्वेषणं च प्रददाति
अतः अग्रिमे समये भवन्तः स्वजीवनस्य साहसिककार्यक्रमानाम् टोस्ट् कर्तुं काचम् उत्थापयन्ति चेत् स्मर्यतां यत् एतत् सरलं कार्यं केवलं पानस्य अपेक्षया अधिकम् अस्ति – एतत् शताब्दपुराणपरम्पराभ्यः, साहसिकस्वादेभ्यः, प्रकृतेः परिवर्तनस्य अनिर्वचनीयजादूतः च बुनितः अनुभवः अस्ति।