गृहम्‌
युद्धस्य कला : जापानीसेनाक्षेत्रपाककलायां झलकम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युद्धस्य कला केवलं क्रूरबलस्य विषये एव नास्ति; तत्र रसदस्य अनुकूलतायाः च गहनबोधः अपि समाविष्टः अस्ति । जापानीसैन्यैः स्वक्षेत्रपाकशालासु यत् चातुर्यं प्रदर्शितं तत् एतत् एव सारं प्रतिबिम्बयति । यस्मिन् काले पारम्परिकचूल्हाः, पाकसामग्री च दुर्लभाः आसन्, तस्मिन् काले सैनिकाः सुलभसामग्रीभ्यः प्रारम्भिकपाकसाधनानाम् निर्माणार्थं साधनसम्पन्नतायाः उपरि अवलम्बन्ते स्म

एतादृशस्य साधनसम्पन्नस्य आशुनिर्माणस्य प्रमुखं उदाहरणं विनयशीलस्य पेट्रोलस्य डब्बे अस्ति – कस्मिन् अपि युद्धक्षेत्रे सर्वत्र विद्यमानं वस्तु । अस्य बहुमुख्यतायाः कारणात् अस्थायी पाकसाधनानाम् निर्माणं कर्तुं शक्यते स्म । एतत् लौकिकं प्रतीयमानं वस्तु कार्यात्मकं पाकशालासाधनरूपेण परिणतुं क्षमता जापानीसैनिकानाम् अनुकूलतायाः, साधनसम्पन्नतायाः च विषये बहु वदति

लेखः अग्रे युद्धक्षेत्रे जीवनयापनार्थं प्रयुक्तानां युक्तीनां प्रचुरं प्रकाशयति, यथा द्रवाणां छाननाय जालचलनी बुनने वेणुस्य उपयोगः एतत् व्यावहारिकतायाः, लचीलतायाः च महत्त्वं रेखांकयति, यत्र जीवितस्य दावपेक्षया लघुविवरणानि अपि महत्त्वपूर्णानि भवन्ति । यथा नारिकेले द्वैधं प्रयोजनं कुर्वन्ति स्म यत् तेषां उपयोगेन तृष्णानिवारणाय अस्थायीजलपात्राणि निर्मातुं शक्यन्ते स्म ।

तेषां क्षेत्रपाकशालासु दर्शिता चातुर्यं केवलं मूलभूतपाकसाधनात् परं गच्छति। जापानीसेनायाः अभिनवभावना पारम्परिकसंस्करणानाम् प्रतिकृतिं कृत्वा पात्राणां निर्माणं यावत् विस्तारिता । यथा - रिक्तधातुकण्टकानां वेणुस्य अवशेषैः सह संयोजनेन अस्थायी घटानां निर्माणं, अथवा अस्थायी चम्मचस्य निर्माणार्थं वेणुस्य उपयोगः अपि एतानि क्रियाणि युद्धक्षेत्रेण आरोपितानां सीमानां अनुकूलनं, आशुनिर्माणं, अतिक्रमणं च इति गहनबोधं दर्शयन्ति ।

जापानीसेनाक्षेत्रपाकस्य जगति यात्रा केवलं जीवितस्य परं गच्छति। एतत् एकस्याः संस्कृतिस्य झलकं प्रददाति यत्र साधनसम्पन्नता कलारूपं भवति; दुःखस्य सम्मुखे मानवीयचातुर्यस्य प्रमाणम्। प्रत्येकं अस्थायी साधनं कथां वहति – सम्मुखीभूतानां कठोरवास्तविकतानां प्रतिबिम्बं, तान् अतितर्तुं अदम्यसंकल्पना च। एषा परम्परा युद्धं परिभाषयति इति लचीलतायाः भावनां प्रकाशयति, प्रतिकूलतायाः सम्मुखे अस्तित्वस्य नवीनतायाः च मध्ये जटिलं नृत्यं प्रदर्शयति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन