गृहम्‌
स्वादस्य संघर्षस्य च एकः विश्वः : मद्यस्य नित्यं विकसितः परिदृश्यः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य भोगः केवलं भोगात् परं गच्छति; उत्सवानां, सामाजिकसमागमानाम्, चिन्तनस्य च क्षणानाम् अभिन्नः भागः अस्ति । परन्तु मद्यस्य घूंटस्य नित्यं सुखं बृहत्तरेण आख्यानेन सह किं सम्बध्दयति ? अस्माकं कथासु अनुभवेषु च किमर्थम् एतत् विनयशीलं पेयम् एतावत् संलग्नं भवति? सम्भवतः अस्माकं परितः जगतः जटिलतां प्रतिबिम्बयितुं तस्य क्षमतायां निहितं भवति - यथा उत्तमस्य पुटस्य स्वादाः इतिहासस्य, भूगोलस्य, मानवीयप्रयत्नस्य च कथाः कथयन्ति।

अस्य गतिशीलसम्बन्धस्य एकं सशक्तं उदाहरणं मध्यपूर्वे प्राप्यते, यत्र प्रायः मद्यनिर्माणसदृशानां पुरातनप्रतीतानां परम्पराणां अन्तः अपि द्वन्द्वः नवीनतायाः परिवर्तनस्य च उत्प्रेरकरूपेण कार्यं करोति एतादृशे एकस्मिन् क्षेत्रे लेबनानदेशस्य हिजबुल-इजरायलयोः मध्ये दीर्घकालीनः संघर्षः मद्यनिर्मातृभ्यः स्वस्य तकनीकानां अनुकूलनं कर्तुं, अद्वितीयस्वादरूपरेखां आलिंगयितुं च प्रेरितवान्, तथापि युगपुरातनपरम्पराणां पालनम् अकरोत्

एतत् अनुकूलनं केवलं मद्यस्य विषये एव नास्ति। एतत् गहनतरं सांस्कृतिकं विकासं अपि प्रतिबिम्बयति यत्र इतिहासः समकालीननवीनीकरणेन सह च्छेदं करोति, न केवलं मद्यस्य अपितु समाजेन पर्यावरणेन च सह तस्य सम्बन्धं अपि आकारयति विग्रहेन अनिश्चिततायाः च चिह्निते युगे मद्यः केवलं पेयस्य अपेक्षया अधिकं भवति; लचीलतायाः सांस्कृतिकविरासतां च शक्तिशाली प्रतीकरूपेण परिणमति ।

मद्यस्य कथा एकः अस्ति या निरन्तरं विकसितः अस्ति। भवेत् तत् लेबनानदेशे यत्र स्थानीयपरम्पराः वैश्विकचुनौत्यं मिलन्ति, अथवा ततः परं, वयं पश्यामः यत् मद्यः मानवतायाः जटिलं नित्यं परिवर्तनशीलं च कथनं कथं प्रतिबिम्बयति। द्राक्षाक्षेत्रात् अस्माकं मेजपर्यन्तं एतत् पेयं एकस्य जगतः झलकं प्रददाति यत्र इतिहासः नवीनतायाः सह च्छेदं करोति, परम्परा सृजनशीलतां मिलति, स्वादनस्य सरलक्रिया च आत्मचिन्तनस्य, सम्बन्धस्य च क्रिया भवति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन