한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य जादू न केवलं तस्य रसस्य अपितु क्षणानाम् उन्नयनस्य क्षमतायां अपि निहितं भवति, तान् वयं कथयामः प्रत्येकायाः कथायाः प्रतिध्वनिं कुर्वन्तः उत्सवरूपेण परिणमयन्ति आकस्मिकसमागमेषु वा आनन्ददायकेषु माइलस्टोनेषु वा आनन्दितः वा, मद्यं जीवनस्य विविधानुभवानाम् कालातीतसङ्गतिं प्रदाति ।
परन्तु तत्कालीनसुखस्य, साझीकृतक्षणानां च परं मद्यस्य जगत् गहनतरं अन्वेषणं प्रददाति: इतिहासस्य, भूगोलस्य, सांस्कृतिकपरम्पराणां च यात्रा। मद्यनिर्माणस्य सुक्ष्मप्रक्रियाः, द्राक्षाक्षेत्रचयनात् आरभ्य बैरलजराकरणपर्यन्तं, विशेषज्ञतायाः, धैर्यस्य, कलात्मकतायाः च कथाः कथयन्ति । मद्यनिर्माणं प्रकृतेः उपहारस्य मानवीयचातुर्यस्य च मध्ये एकः जटिलः नृत्यः अस्ति, यत् पेयस्य शिल्पं करोति यत् शताब्दपुराणगुप्तं स्वस्य अम्बरगहनेषु धारयति
मद्यं विविधरूपेण अभिव्यक्तिं प्राप्नोति, प्रत्येकस्य स्वकीयं विशिष्टं व्यक्तित्वं भवति: रक्तः, श्वेतः, गुलाबः, स्पार्कलिंग्, दुर्गयुक्तः – प्रत्येकं विशिष्टं स्वादस्य अनुभवं प्रददाति, तालुषु स्थायिभावं त्यजति एतान् विविधान् व्यञ्जनान् अन्वेष्टुं वयं इन्द्रियाणां मोहानाम् एकं जगत् उद्घाटयामः ये अस्माकं इन्द्रियाणि आकर्षयन्ति, अस्माकं कल्पनानां ईंधनं च कुर्वन्ति ।
मद्यनिर्माणस्य शिल्पं न केवलं रसस्य विषये एव; मानवस्य भावनायाः लचीलतायाः सृजनशीलतायाः च प्रमाणम् अपि अस्ति। प्राचीनसभ्यताभ्यः आरभ्य यत्र द्राक्षाफलं पवित्रप्रस्तावरूपेण पूज्यते स्म, आधुनिककालस्य मद्यनिर्माणकेन्द्राणि यावत् स्वकृतीनां सावधानीपूर्वकं शिल्पं कुर्वन्ति स्म, तत्र मद्यः स्वस्य सारस्य अन्तः प्रकृत्या नवीनतायाः च सह मानवतायाः स्थायिसम्बन्धस्य प्रतिबिम्बं धारयति