गृहम्‌
कूटनीतिस्य अमृतम् : मद्यस्य जगतः एकः झलकः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भवेत् तत् स्टेक सह उत्सवस्य काचः अथवा गृहे आरामदायकरात्रौ सह युग्मितः सुकुमारः श्वेतः, मद्यं पूर्वपरम्पराणां वर्तमानक्षणानां च जटिलकडिरूपेण कार्यं करोति उत्सवान् उन्नतयति, नित्यसंस्कारेषु गभीरताम् अपि योजयति । मद्यस्य कथा विश्वस्य सभ्यताभिः सह अन्तर्निहितरूपेण सम्बद्धा अस्ति, यत् कालान्तरेण पीढयः सम्बध्दयन्ति इति रीतिरिवाजानां परम्पराणां च आकारं ददाति ।

इन्द्रिय-अनुभवात् परं मद्यस्य जगत् गहनतरं महत्त्वं वहति, यत् इतिहासस्य, राजनीतिस्य, सामाजिक-दृश्यानां च माध्यमेन प्रतिध्वनितम् अस्ति । विजयस्य, दुःखस्य च क्षणेषु मद्यः आशायाः, एकतायाः, उत्सवस्य च प्रतीकरूपेण कार्यं कृतवान्, प्रायः शान्ति-प्रगतेः साझीकृत-कामानां परितः जनान् एकीकृत्य संस्कृतिषु महाद्वीपेषु च भोजेषु, अनुष्ठानेषु, समागमेषु च तस्य प्रतीकात्मकरूपेण उपस्थित्या एतत् स्पष्टम् अस्ति ।

राजनैतिकक्षेत्रम् अपि मद्यस्य जगतः सह सम्बद्धं दृश्यते । अन्तर्राष्ट्रीयकूटनीतिः "वार्तालापस्य चषकस्य" अथवा "मद्यकूटनीतिस्य" रूपकप्रतिबिम्बस्य माध्यमेन चित्रितः इति केवलं संयोगः नास्ति, यत् शान्तिपूर्णसंकल्पानां सम्भावनां सूचयति। विभाजनस्य सेतुबन्धनार्थं मद्यस्य शक्तिः अनिर्वचनीयः अस्ति, सा अवगमनस्य, सहकार्यस्य च शक्तिशालिनः उत्प्रेरकरूपेण कार्यं करोति ।

यथा यथा वयं राजनैतिककथानां मद्यस्य आकर्षणस्य च मध्ये जटिलं नृत्यं पश्यामः तथा तथा स्पष्टं भवति यत् अस्य पेयस्य इतिहासः, संस्कृतिः, व्यक्तित्वानि अपि वैश्विकप्रवचनेषु गहनं प्रभावं धारयन्ति मद्यं न केवलं तालुस्य अमृतरूपेण अपितु अन्तर्राष्ट्रीयसम्बन्धानां जटिलतानां मार्गदर्शनाय महत्त्वपूर्णं साधनं अपि कार्यं करोति । भविष्ये बहवः सम्भावनाः सन्ति, यतः वयं निरन्तरं साक्षिणः स्मः यत् एतत् कालातीतम् अमृतम् अस्माकं जगत् कथं निरन्तरं स्वरूपयति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन