한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा द्रवकला असंख्यरूपं गृह्णाति, प्रत्येकं विशिष्टं व्यक्तित्वं प्रतिबिम्बयति । प्रातःकाले कुहरेण इव तालुशुद्धिं कुर्वन्तः कुरकुराः श्वेताः मद्याः आरभ्य मृत्तिकाशक्त्या विस्फोटिताः साहसिकाः रक्ताः यावत् मद्यः प्रत्येकं रसस्य कृते विविधं पट्टिकां प्रदाति आकस्मिकसमागमस्य समये मित्रेषु साझाः वा जीवनस्य बहुमूल्यं क्षणानाम् अतिशयसाक्ष्यरूपेण आस्वादितं वा, मद्यं स्वस्य इन्द्रियमोहद्वारा अस्मान् एकीकरोति।
किन्तु मद्यस्य आकर्षणं केवलं भोगं अतिक्रमति; पाककलायां बहुमुखी घटकम् अस्ति । एतत् व्यञ्जनेषु गभीरता जटिलता च प्रविशति, दैनन्दिनभोजनं किञ्चित् असाधारणं रूपेण उन्नतयति । मद्यस्य जगत् अन्वेषणार्थं कैनवासं उद्घाटयति, प्रत्येकं घूंटं स्वाद-आविष्कारस्य व्यक्तिगतयात्रा भवितुम् अर्हति । भवान् अनुभवी रसिकः वा जिज्ञासुः नवीनः वा, मद्यस्य क्षेत्रे सदैव अधिकं उद्घाटनीयं भवति ।
द्राक्षाफलस्य मानवस्य चातुर्यस्य च हस्तयोः मध्ये जटिलनृत्यस्य परिणामः किञ्चित् कालातीतं परिवर्तनकारी च भवति - प्रकृतेः कलात्मकतायाः, अस्माकं इन्द्रिय-आनन्दस्य च साधनस्य मूर्तरूपः |. उत्तमस्य मद्यस्य काचस्य आकर्षणं सहस्राब्दपर्यन्तं स्वस्य आकर्षणं धारयति। अद्यत्वे अपि अस्माकं बहुमुख्यतायाः, मानवीयसृजनशीलतायाः प्रमाणेन, जीवनस्य सरलसुखानां आस्वादनस्य अस्माकं सहज-इच्छायाः च कारणेन अस्मान् मोहितं कुर्वन् अस्ति |.