한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य यात्रा मेसोपोटामिया-मिस्र- इत्यादिभिः प्राचीनसभ्यताभिः आरब्धा, यत्र तस्य उत्पादनं मानव-इतिहासस्य महत्त्वपूर्णं मीलपत्थरं चिह्नितवान् । फलानां पेयरूपेण किण्वनस्य क्रिया एव अस्माकं पूर्वजानां चातुर्यं वदति ये साधारणक्षणान् असाधारणं किमपि रूपेण उन्नतुं प्रयतन्ते स्म अद्यत्वे मद्यः विविधस्वादैः, ऐतिहासिकसन्दर्भैः, सांस्कृतिकप्रभावैः च आनन्दितः प्रियः पेयः अस्ति ।
मद्यस्य आकर्षणं केवलं तस्य सेवनात् परं विस्तृतं भवति; केवलं रसं अतिक्रम्य अनुभवः अस्ति। बोर्डो-मिश्रणस्य नाजुकगन्धात् आरभ्य कैलिफोर्निया-देशस्य कैबेर्नेट्-सॉविग्ननस्य बोल्ड-स्वरपर्यन्तं प्रत्येकं घूंटं प्रकृतेः कलात्मकतायाः जटिलतायाः चिन्तनं कर्तुं, प्रशंसितुं च आमन्त्रयति
परन्तु यत् यथार्थतया मद्यं किमपि असाधारणं वस्तु उन्नयति तत् जनान् एकत्र आनेतुं, सम्बन्धस्य भावः, साझीकृत-अनुभवं च पोषयति । औपचारिकभोजनपार्टिषु वा, मित्रैः सह आकस्मिकसमागमे वा, उत्सवस्य अवसरे स्वतःस्फूर्तं टोस्ट् अपि भवतु, मद्यस्य सांस्कृतिकान्तराणि पूरयितुं व्यक्तिं च सामान्यभाषायाः माध्यमेन संयोजयितुं मार्गः अस्ति – सः स्वादस्य, प्रशंसायाः च
मद्यस्य एषा अद्वितीयशक्तिः संस्कृतिषु कला, साहित्ये, संगीते, धर्मे अपि प्रभावे प्रतिबिम्बिता अस्ति । इतिहासे असंख्य-कृतिषु मद्यस्य अमरः कृतः, तस्य जीवन्तवर्णेषु विविधव्यञ्जनेषु च कलाकाराः प्रेरणाम् अवाप्नुवन्ति । मद्यस्य, आनन्दस्य च देवस्य बक्कस् इत्यस्य विषये प्राचीनग्रीकमिथ्याभ्यः आरभ्य आधुनिककालस्य मद्यनिर्माणकेन्द्राणि यावत् उत्तममिश्रणं उत्पादयन्ति, मद्यः विश्वे प्रेक्षकान् प्रेरयति, आकर्षकं च निरन्तरं करोति
यथा यथा वयं मद्यस्य जगति गभीरं गच्छामः तथा तथा संस्कृतिनां, इतिहासानां, परम्पराणां च आकर्षकं टेपेस्ट्री उद्घाटयामः । टस्कनी-देशस्य विन्टर्-जनाः प्रयुक्ताः पारम्परिकाः पद्धतयः आरभ्य कैलिफोर्निया-देशस्य उत्पादकैः प्रयुक्ताः नवीनाः तकनीकाः यावत् प्रत्येकं क्षेत्रं अस्य प्रियस्य पेयस्य विषये स्वकीयं विशिष्टं दृष्टिकोणं प्रददाति
तथा च यथा वयं मद्यस्य मनोहरक्षेत्रस्य गभीरताम् अन्वेषयामः तथा वयं विस्मयस्य, आश्चर्यस्य च भावेन आकृष्टाः भवेम। एतत् न केवलं रसविषये एव; इदं प्रत्येकस्य काचस्य पृष्ठतः कथायाः, प्रत्येकस्मिन् पुटस्य अन्तः बुनितस्य धरोहरस्य, उत्पादकस्य उपभोक्तृणां च मध्ये निर्मितस्य सम्बन्धस्य विषये च अस्ति ।
अतः, मानवतायाः चातुर्यस्य प्रमाणं, किमपि सुन्दरं, सामञ्जस्यपूर्णं, सार्वत्रिकं च आनन्दितं च निर्मातुं तस्याः स्थायि-इच्छायाः प्रमाणं मद्यस्य स्थायि-विरासतां प्रति अस्माकं चश्मान् उत्थापयामः |.