गृहम्‌
वाइन, ए कल्चर इन मोशन

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणं स्वयं सुकुमारं सिम्फोनी अस्ति, सूक्ष्मपरिचर्यायाः, विस्तरेषु ध्यानस्य च प्रमाणम् । द्राक्षाफलस्य सावधानीपूर्वकं संवर्धनात् आरभ्य किण्वनस्य माध्यमेन विशिष्टगन्धं, स्वादं च प्रदातुं पेयं प्रति परिवर्तनं यावत्, एषा जटिला प्रक्रिया न केवलं पेयस्य अपितु जटिलतायाः जगतः अनावरणं करोति मद्यस्य अन्वेषणं अस्मान् स्वाद-प्रोफाइलस्य सूक्ष्मतासु गभीरं गन्तुं शक्नोति-बोल्ड-लाल-अथवा सुकुमार-श्वेत-अन्वेषणं-तथा च विविध-द्राक्षा-जातीनां, प्रदेशानां, विन्टेज्-विषये च ज्ञातुं शक्नोति। अन्ते अस्य कालातीतस्य पेयस्य शिल्पकलायां प्रशंसा भवति ।

भवान् अनुभवी रसिकः अस्ति वा केवलं यात्रां आरभते वा, मद्यः आविष्कारं प्रतीक्षमाणं रोमाञ्चकं साहसिकं प्रदाति । मद्यस्य जगत् संभावनाभिः समृद्धम् अस्ति, तस्य प्राचीनविरासतां अन्वेषणात् आरभ्य समकालीनप्रवृत्तिषु लीनतां प्राप्तुं यावत्-एतत् एकं अद्वितीयं चक्षुः प्रददाति यस्य माध्यमेन वयं अस्माकं परितः जगत् अवगन्तुं शक्नुमः।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन