गृहम्‌
विश्वस्य टोस्ट् : मद्यस्य उत्सवः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य प्रियस्य पेयस्य उत्पादनप्रक्रिया जटिला अस्ति, यत्र द्राक्षाफलस्य मर्दनं, मस्ट् (रसस्य किण्वनं), बैरल् अथवा टङ्कयोः वृद्धत्वं, अन्ते च बाटलीकरणम् इत्यादीनि बहुविधाः चरणाः सन्ति एतस्याः सुक्ष्मप्रक्रियायाः परिणामः विविधशैल्याः श्रेणी भवति, प्रत्येकं स्वस्य विशिष्टं चरित्रं, आकर्षणं च भवति । मद्यः प्रत्येकं घूंटेन वयं यत् स्वादं आस्वादयामः तत् वर्धयित्वा भोजनस्य अनुभवान् निर्विघ्नतया उन्नतयति। भवान् cabernet sauvignon इत्यस्य बोल्ड नोट्स् अथवा pinot grigio इत्यस्य स्फूर्तिदायकं अम्लतां प्राधान्यं ददाति वा, मद्यः अन्वेषणाय आनन्दाय च स्वादस्य मनोहरं परिदृश्यं प्रदाति

मद्यस्य कालयात्रा यथा पेयानि एव रोमाञ्चकारी भवन्ति। प्राचीनसभ्यताभ्यः तेषां कृषिविधिभ्यः आरभ्य आधुनिककालस्य द्राक्षाक्षेत्राणि यावत् अस्य प्रभावः शताब्दशः वर्धितः अस्ति । उत्सवेषु, सामाजिकसमागमेषु, आत्मीयक्षणेषु च पेयं समानरूपेण प्राप्नोति । परम्परायाः नवीनतायाः च विषये वदति, पूर्वविरासतां समकालीनआकांक्षैः सह बुनति। इदं कालातीतं पेयं अस्माकं हृदयेषु विशेषं स्थानं धारयति, आनन्दस्य, सम्पर्कस्य, यथार्थस्य च क्षणानाम् आशाजनकः ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन