한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं न केवलं पेयम्; इदं कलारूपं, विज्ञानस्य शिल्पस्य च मध्ये जटिलं नृत्यम् अस्ति। प्रत्येकं घूंटं कालयात्राम् अयच्छति, अस्मान् प्राचीनसभ्यतासु, तेषां मद्यद्वारा बुनन्ति कथासु च पुनः परिवहनं करोति ।
बोर्डो-नगरस्य दृढ-लाल-वर्णात् आरभ्य बर्गण्डी-नगरस्य सुकुमार-श्वेत-वर्णपर्यन्तं प्रत्येकं प्रकारं एकं अद्वितीयं चरित्रं वहति यत् तस्य व्यक्तिगत-इतिहासस्य विषये वदति मद्यस्य शिल्पस्य प्रक्रिया जटिला अस्ति, यत्र द्राक्षाचयनात् आरभ्य बाटलिंग् यावत् विस्तरेषु सावधानीपूर्वकं ध्यानं दत्तं भवति । मद्यनिर्मातारः स्वविशेषज्ञतायाः ज्ञानस्य च उपयोगं कृत्वा प्रकृतेः उपहारं यथार्थतया विशेषरूपेण परिणमयन्ति - धैर्यस्य समर्पणस्य च प्रमाणम्।
अद्यत्वे जगत् न केवलं तस्य समृद्धस्वादस्य कृते अपितु जनान् एकत्र आनेतुं क्षमतायाः कृते अपि मद्यस्य स्वादनं करोति । इदं उत्सवस्य, सम्पर्कस्य च प्रतीकं भवति, समुदायस्य भावः, साझीकृत-अनुभवं च पोषयति ।
विवाहजन्मदिनादि भव्य उत्सवतः मित्रैः सह सरलसमागमपर्यन्तं मद्यः क्षणानाम् उन्नयनं किञ्चित् असाधारणं करोति । मद्यस्य एकं गिलासं साझाकरणस्य क्रिया सम्भाषणं अवगमनं च पोषयति, विभाजनस्य सेतुः भवति, स्थायिस्मृतयः च निर्माति ।