한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सहस्राब्दपर्यन्तं मद्यनिर्माणं मानवतायाः चातुर्यस्य, सृजनशीलतायाः च प्रमाणरूपेण कार्यं करोति । फ्रान्सदेशस्य सूर्येण सिक्तसानुभ्यः चिलीदेशस्य कुहरेण युक्तपर्वतपर्यन्तं पृथिव्याः कैनवासस्य बिन्दुबिन्दुरूपेण द्राक्षाक्षेत्राणि प्राचीनसंस्कृतीनां भूमिसम्बद्धानां च कथाः कुहूकुहू कुर्वन्ति मद्यं केवलं पेयात् अधिकं सांस्कृतिकं वस्तु भवति, पुस्तिकानां मध्ये प्रचलितानि कथानि स्वेन सह वहति – उत्सवभोजनात् भव्यसंस्कारात् आरभ्य शान्तचिन्तनक्षणपर्यन्तं
परन्तु अस्य निर्दोषप्रतीतस्य पृष्ठस्य अधः जटिलतायाः, षड्यंत्रस्य च जगत् अस्ति । प्रकृतेः बलानां मानवहस्तक्षेपस्य च परस्परक्रिया स्वादानाम्, बनावटानाञ्च वर्णक्रमं निर्माति यत् अस्मान् एकस्य द्राक्षाफलस्य जटिलतां अन्वेष्टुं निरन्तरं चुनौतीं ददाति।
मद्यस्य पुटस्य यात्रां विचारयितुं क्षणं गृह्यताम् – द्राक्षाक्षेत्रे तस्य विनयशीलस्य आरम्भात् आरभ्य, सुक्ष्मप्रक्रियाकरणेन, वृद्धावस्थायाः च माध्यमेन, अन्तिमक्षणपर्यन्तं यदा सः अस्माकं मेजस्य शोभां करोति |. प्रत्येकं पदं महत्त्वं वहति, सूक्ष्मतायाः स्तरं योजयति यत् मद्यस्य चरित्रं प्रकाशयति ।
परन्तु कथा तत्रैव न समाप्तं भवति। यथा वयं मद्यस्य काचः इति समृद्धे इन्द्रिय-अनुभवे लीनाः भवेम तथा मानवजीवनस्य विविधपक्षेषु तस्य प्रभावस्य गहनतया अवगमनस्य यात्रां अपि प्रवर्तयामः पाककलायुग्मात् आरभ्य तस्य परितः बुनितं सांस्कृतिकं टेपेस्ट्रीपर्यन्तं मद्यस्य स्थायिप्रभावः भवति, सीमां अतिक्रम्य अस्माकं जीवनं असंख्यरीत्या समृद्धं करोति