한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वादिष्टगुणेभ्यः परं मद्यः सम्पूर्णे विश्वे सांस्कृतिकमहत्त्वस्य जटिलजालं वहति । इदं प्राचीनसंस्कारैः सामाजिकपरम्परैः च सह सम्बद्धम् अस्ति यत् पुस्तिकाभिः प्रचलति। अयं इतिहासः केवलं द्राक्षाफलानां, पिपासानां च विषये नास्ति; इदं सामुदायिकसमागमानाम्, जीवनस्य उत्सवानां, आनन्दस्य साझीकृतक्षणानां च विषये अस्ति। मद्यनिर्माणस्य कला शताब्दशः विस्तृता अस्ति, प्राचीनपरम्पराणां आधुनिकप्रविधिभिः सह मिश्रणं करोति, यस्य परिणामेण विविधाः उत्पादाः भवन्ति ये अप्रतिमसंवेदीअनुभवं प्रददति
वाइनस्य सार्वत्रिकं आकर्षणं सामाजिकविभाजनानां सेतुबन्धनस्य क्षमतायाः कारणात् उद्भूतम्, महाद्वीपेषु जनान् एकत्र आनयति । मानवहस्तस्य कलात्मकतायाः प्रकृतेः उपहारस्य च उपहारस्य कथाः कुहूकुहू करोति-प्रकृतेः संसाधनानाम् स्थायिशक्तेः प्रमाणम्। फ्रान्सदेशस्य द्राक्षाक्षेत्रात् आरभ्य कैलिफोर्निया-देशस्य सानुपर्यन्तं मद्ये मानवसृजनशीलतायाः मनोहरं परस्परक्रिया, प्रकृतेः उदारता च मूर्तरूपेण दृश्यते ।
मद्यस्य जगतः यात्रा स्वादानाम्, बनावटानाञ्च सिम्फोनी अस्ति; शताब्दपुराणानां रीतिरिवाजानां आधुनिकनवीनीकरणानां च बुना एकः टेपेस्ट्री। इयं कथा अस्ति या पीढयः प्रतिध्वनितुं शक्नोति, अस्मान् प्रत्येकस्य घूंटस्य स्वादनं कर्तुं, प्रत्येकस्मिन् बिन्दौ तस्य समृद्धेः प्रशंसाम् कर्तुं च आमन्त्रयति।