गृहम्‌
कटुमृतम् : मद्यस्य स्थायि-आत्मस्य माध्यमेन यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य आकर्षणं केवलं तृष्णाशामनं अतिक्रमति। शताब्दशः संस्कृतिः आकर्षितवान् अस्ति, तस्य विरासतः विश्वस्य सभ्यतानां वस्त्रे एव बुनति । प्राचीनमिस्र-रोम-देशात् आरभ्य आधुनिककालपर्यन्तं संस्कारेषु, उत्सवेषु, नित्यक्षणेषु च मद्यस्य महत्त्वपूर्णा भूमिका अस्ति । रात्रिभोजनानन्तरं सरलकाचरूपेण आनन्दितः वा विशेषेषु अवसरेषु आस्वादितः वा, कालस्य इतिहासस्य च एतत् द्रवमूर्तिः प्रत्येकं क्षणं किञ्चित् असाधारणं परिणमयति

मद्यनिर्माणस्य कला प्रकृतेः सौन्दर्यस्य मानवस्य चातुर्यस्य च मध्ये नृत्यसदृशी अस्ति । प्रत्येकं विन्टेज् स्वस्य अद्वितीयस्य टेरोइर् इत्यस्य छापं वहति, नापा उपत्यकायाः ​​सूर्येण सिक्तसानुभ्यः आरभ्य बोर्डो-नगरस्य उष्ट्र-द्राक्षाक्षेत्राणि यावत् । भूमिस्य, मौसमस्य च कथाः, द्राक्षाफलस्य कृषिं कर्तुं समर्पितानां पूर्वजन्मनां कथाः कुहूकुहू करोति, यत् किमपि यथार्थतया उत्तमम् अस्ति । केवलं सामग्रीं अतिक्रम्य कालसम्मानितायाः परम्परायाः विषये वदति; कलारूपः, विज्ञानस्य वृत्तेः च सुकुमारः सन्तुलनः ।

इन्द्रिय-आकर्षणात् परं मद्यस्य प्रभावः रसक्षेत्रात् दूरं विस्तृतः अस्ति । इदं भिन्नसंस्कृतीनां मध्ये सेतुरूपेण कार्यं करोति, प्रत्येकं घूंटं साझीकृतमानवतायाः, धरोहरस्य, इतिहासस्य च स्मारकरूपेण कार्यं करोति । प्रत्येकं शीशी कालस्य वृत्तान्तः, मानवीयनवीनीकरणस्य प्रमाणं, जीवनस्य क्षणिकक्षणानाम् आस्वादनं कर्तुं अस्माकं निहितस्य इच्छायाः च प्रमाणम् अस्ति।

मद्यस्य एषः आकर्षणः भौगोलिकसीमाः सामाजिकपदानुक्रमाः च अतिक्रमयति । कुलीनजनैः सामान्यजनैः वा आनन्दितं वा, सम्बन्धस्य, संभाषणस्य, चिन्तनस्य च उत्प्रेरकत्वेन कार्यं करोति । साझीकृतहास्यस्य, आत्मीयस्वीकारस्य, गहनस्य च अन्वेषणस्य मौनसाक्षी भवति यत् तस्य उष्णं आलिंगनस्य अधः प्रकटितं भवति । सारतः मद्यं केवलं पेयात् अधिकम् अस्ति; जीवनस्यैव मूर्तरूपम् अस्ति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन