한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाककला-आकर्षणात् परं विश्वव्यापीषु सांस्कृतिक-उत्सवेषु, धार्मिक-संस्कारेषु, सामाजिक-समागमेषु च मद्यस्य महती भूमिका अस्ति । अस्य इतिहासः अस्माकं अतीतानां कथाभिः सह सम्बद्धः अस्ति, कलाकृतौ, साहित्ये, वैज्ञानिकाविष्कारेषु च अस्य उपस्थितिः स्पष्टा अस्ति, समाजे मानवसंस्कृतौ च अस्य स्थायिप्रभावं प्रकाशयति परन्तु पुस्तिकानां मध्ये कुहूकुहू इव मद्यस्य आख्यानं भौतिकक्षेत्रात् परं विस्तृतं भवति।
कल्पयतु यत् कस्यचित् कलाकारस्य ब्रशः कैनवासस्य उपरि स्थितः अस्ति, यः क्षणस्य सारं गृह्णाति, मित्राणां मध्ये साझां स्मितं, अथवा समागमे हृदयस्पर्शी टोस्ट् करोति। मद्यं सार्वभौमिकभाषा भवति, सांस्कृतिकविभाजनानां सेतुम् अङ्गीकुर्वति, सम्पर्कं पोषयति, काल-अन्तरिक्षयोः स्मृतीनां चित्रणं च करोति । काचस्य उत्थापनस्य क्रिया एव साझीकृतक्षणानाम् इतिहासेन मानवीयसम्बन्धेन च ओतप्रोतम् अस्ति, यत् अस्य कालातीतस्य अमृतस्य स्थायि-आकर्षणस्य मौन-साक्ष्यरूपेण कार्यं करोति
यथा यथा वर्षाणि प्रवहन्ति तथा तथा मद्यस्य कथा अपि प्रवर्तते । टेपेस्ट्री-मध्ये बुनानि सूत्राणि इव प्रत्येकं तारं कथां कथयति – ऐतिहासिकघटनानां कथाः ये जगति स्वस्य चिह्नं त्यक्तवन्तः । प्राचीनरोमनाः ये स्वभोजनेषु उत्सवेषु च मद्यं आलिंगयन्ति स्म, ततः पुनर्जागरणकालपर्यन्तं यत्र कवयः स्वकृतीनां काव्यश्लोकैः अलङ्कृतवन्तः, मद्यस्य प्रभावः अनिर्वचनीयः एव अस्ति भव्यनाट्यगृहेषु ऐतिहासिकभवनेषु वा न सीमितं कथा; अस्माकं दैनन्दिनजीवनस्य अन्तः प्रतिध्वनितुं शक्नोति। मद्यं एतदेव सारं मूर्तरूपं ददाति – अस्मान् मानवं कुर्वन्तः क्षणाः विरामं कर्तुं, चिन्तयितुं, आस्वादयितुं च आमन्त्रणम्।