한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शताब्दपुराणानां द्राक्षाक्षेत्राणां कृते प्रसिद्धानां फ्रान्सदेशस्य पारम्परिकद्राक्षाक्षेत्रेभ्यः आरभ्य कैलिफोर्निया-देशस्य जीवन्तं मद्यनिर्माणकेन्द्रं यावत्, यत्र अत्याधुनिकप्रौद्योगिकी युगपुराणपरम्पराणां सङ्गतिं करोति, विश्वे असंख्य-उत्सवेषु, समागमेषु च मद्यस्य अभिन्नभूमिका भवति मद्यस्य विविधवर्णक्रमः शैल्याः विस्तृतं सङ्ग्रहं समावेशयति, रक्तमद्यात् आरभ्य साहसिकतमस्वादं गृह्णाति, कुरकुराणि श्वेताः, स्फूर्तिदायकाः गुलाबाः, उमसन्तः स्पार्क्लिंग् मद्याः, अपि च क्षयकारी मिष्टान्नमद्याः प्रत्येकस्य अद्वितीयलक्षणं भवति – स्वादप्रोफाइलः, सुगन्धाः, बनावटाः, इत्यादीनि – येन प्रत्येकस्य तालुस्य कृते अनुभवः भवति ।
इन्द्रिय-आकर्षणात् परं सांस्कृतिकविरासतां प्रतिबिम्बरूपेण मद्यस्य ऐतिहासिकं महत्त्वं वर्तते । एकस्य विशेषस्य विंटेजस्य घूंटः अस्मान् कालान्तरे परिवहनं कर्तुं शक्नोति, कृषिप्रथानां, अस्माकं आधुनिकजगतोः आधारं स्थापितानां प्राचीनसभ्यतानां च अन्वेषणं प्रदातुं शक्नोति। एकस्मिन् शीशके उत्कीर्णः इतिहासः मूर्तः अस्ति – द्राक्षा उत्पादकानां पीढीनां प्रमाणं ये एतानि असाधारणपेयानि शिल्पं कर्तुं स्वजीवनं समर्पितवन्तः |.
"मद्यस्य" जगति निमग्नाः भवेम, वयं इन्द्रियसुखस्य, पाकशास्त्रस्य अन्वेषणस्य, संस्कृतिस्य इतिहासस्य च गहनबोधस्य यात्रां प्रारभामः भोजनस्य मद्यस्य च युग्मीकरणस्य कला, काचस्य उपरि हास्यं वार्तालापं च साझां कर्तुं आनन्दः, प्रत्येकं शीशकं विशिष्टं भवति इति सूक्ष्मसूक्ष्मतानां प्रशंसा च विषयः अस्ति मद्यं केवलं मद्यपानं न भवति; इदं इन्द्रियजगत् माध्यमेन साहसिकं कार्यम् अस्ति, यत्र वयं नूतनानां स्वादानाम् आविष्कारं कुर्मः, प्राचीनपरम्पराणां उद्घाटनं कुर्मः, जीवनस्य सर्ववैभवेन उत्सवं च कुर्मः।