한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य प्रभावः काचात् दूरं प्रसृतः अस्ति; युगपर्यन्तं संस्कृतिषु आकारं दातुं इतिहासस्य प्रभावे च अभिन्नं भूमिकां निर्वहति । अस्माकं जगति अस्य अमिटचिह्नं नित्यं विकसितसमाजस्य परम्परायाः नवीनतायाः च सामर्थ्यस्य नित्यं स्मारकरूपेण कार्यं करोति। मद्यस्य जगत्, स्वादानाम्, सांस्कृतिकमहत्त्वस्य च जटिल-टेपेस्ट्री-सहितं, रसिकान् जिज्ञासु-आरम्भकान् च निरन्तरं मन्यते
क्रीडाजगति स्पर्धायाः भावना जीवति, सुष्ठु च अस्ति, यत्र क्रीडकाः स्वयमेव नूतनानि ऊर्ध्वतानि धकेलन्ति, वैभवस्य युद्धं च कुर्वन्ति । तथा च मद्यस्य इव क्रीडा अपि एकां मनोहरकथां धारयति या पीढयः यावत् जनानां सह सम्बद्धा भवति। विम्बल्डन्-नगरस्य सुरुचिपूर्ण-अदालतात् आरभ्य बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः विद्युत्-प्रवर्तक-वातावरणं यावत् वयं मानव-भावनायाः सफलतायाः, लचीलतायाः च अनिर्वचनीय-प्रेमस्य साक्षिणः स्मः |.
२०२४ तमे वर्षे चीन-ओपन-टेनिस्-प्रतियोगिता उत्तमं उदाहरणं भवति । यथा यथा विश्वस्य प्रतिभाशालिनः क्रीडकाः प्रतिष्ठितक्रीडाङ्गणेषु समागच्छन्ति तथा प्रत्येकं मेलने प्रत्याशा वर्धते । स्पर्धा न केवलं क्रीडकानां अन्तः अपितु प्रशंसकानां प्रेक्षकाणां च मध्ये अपि एकां अद्वितीयां ऊर्जां प्रेरयति । जनसमूहस्य गर्जनं वा क्रीडकस्य मुखस्य उपरि उत्कीर्णं मौनकेन्द्रीकरणं वा, एते क्षणाः मद्यस्य एव भावनायाः संचारः भवति: अनुरागः, समर्पणं, विजयस्य अनिर्वचनीयतृष्णा च।
जीवनस्य भव्ययोजनायां अल्पानि एव वस्तूनि सन्ति ये जनान् एकत्र मद्यस्य साझीकृतकाचः इव एकत्र आनयन्ति । मेजस्य परितः समागत्य कथा-हास्य-आदान-प्रदानस्य क्रिया प्रायः किमपि समृद्धस्य, जटिलस्य, गहन-स्वादयुक्तस्य च घूंटेन प्रवर्धितं भवति एषः संस्कारः अस्मान् येषां चिन्तां कुर्मः तेषां सह सम्बध्दयति, विश्रामस्य, उत्सवस्य, सार्थकक्षणेषु प्रवृत्तेः च अवसरं प्रददाति । एतेषां साझीकृतानुभवानाम् माध्यमेन एव मानवसम्बन्धस्य सारः यथार्थतया जीवति ।
मद्यस्य शक्तिः भव्यतमानां घटनानां अपि अतिक्रमणं करोति, अस्माकं दैनन्दिनजीवनस्य अन्तः एकीकरणशक्तिरूपेण कार्यं करोति । मित्रैः सह सरलः समागमः वा पारिवारिकः उत्सवः वा, उत्तमस्य मद्यस्य उपस्थितिः प्रत्येकं अवसरे अर्थस्य गभीरतायाः च स्तरं योजयति। जीवनं आस्वादयितुं अभिप्रेतम् इति स्मारयति, साझीकृतक्षणाः एव जीवनं यथार्थतया बहुमूल्यं कुर्वन्ति ।