한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकस्य मद्यस्य काचस्य यात्रा तस्य सृष्टेः सारतः एव आरभ्यते : द्राक्षाफलम् । एते शर्कराधातुभिः ओतप्रोताः रसयुक्ताः मण्डलाः यस्मिन् आधारे एतत् जटिलं पेयं निर्मितं भवति । लालमद्यः, सामान्यतया केबेर्नेट् सौविग्नोन् अथवा पिनोट् नोयर् इत्यादिभ्यः दृढेभ्यः रक्तद्राक्षाप्रकारेभ्यः जाताः, पृथिवीत्वस्य मसालानां च साहसिकस्वादं प्रददाति तद्विपरीतम्, शार्डोने अथवा रिस्लिंग् इत्यादिभ्यः सुकुमारेभ्यः श्वेतद्राक्षाफलेभ्यः प्राप्ताः श्वेताः मद्याः सिट्रसस्य, पुष्पस्वरस्य च सिम्फोनीम् अयच्छन्ति ।
परन्तु मद्यं केवलं रसस्य विषये एव न भवति; कौशलं धैर्यं च आग्रहयति कलारूपम् अस्ति । द्राक्षाफलस्य सारं प्रलोभयितुं मद्यनिर्मातारः प्रारम्भिकफलनात् आरभ्य अन्तिमवृद्धावस्थापर्यन्तं प्रत्येकं पदं सावधानीपूर्वकं नियन्त्रयन्ति । ते ओक-बैरल-किण्वनम् अथवा नियन्त्रित-तापमान-परिवर्तनम् इत्यादीनां युक्तीनां परिवर्तनं कुर्वन्ति, एतत् सर्वं स्वादानाम् सामञ्जस्यपूर्णसन्तुलनस्य अनुसरणार्थं भवति ।
मद्यस्य यात्रा जिह्वायां नृत्यं कुर्वतां बनावटानाम्, सूक्ष्मतानां च अन्वेषणम् अस्ति । द्राक्षाफलेषु विद्यमानाः प्राकृतिकरूपेण भवन्ति यौगिकाः टैनिन्-इत्येतत् केषाञ्चन कृते यत् कटुता भवति तस्य योगदानं भवति । अन्ये मृदुतर-टैनिन्-युक्तानि मद्यपदार्थानि प्राधान्येन पश्यन्ति, यस्य परिणामेण सुस्पष्टतर-पान-अनुभवः भवति । मद्यस्य अन्तः माधुर्यस्य वर्णक्रमः शुष्क, कुरकुरा-स्वरात् आरभ्य रसा-मधुर-मधुर-क्षय-स्वादपर्यन्तं भिद्यते । प्रत्येकं काचः बनावटस्य, रसस्य च अद्वितीयं सिम्फोनी प्रस्तुतं करोति, यत् अस्मान् प्रत्येकं बिन्दुना कथितायाः कथायाः आस्वादं कर्तुं आमन्त्रयति ।
मद्यस्य बहुमुखीत्वं तस्य महत्तमं बलम् इति वादः । पाककला-अनुभवानाम् हृदये एतत् स्वस्थानं प्राप्नोति – भवेत् तत् हृदयस्पर्शी-स्टेक-सहितं युग्मितं, अथवा भव्य-समुद्री-भोजन-व्यञ्जनेन सह आनन्दितम् । क्लासिक cabernet sauvignons तः लघुशरीरस्य pinot grigio यावत् प्रत्येकं अवसरस्य तालुस्य च कृते मद्यं विद्यते ।
मद्यस्य वैश्विकप्रशंसनं अनिर्वचनीयम् अस्ति। आत्मीयभोजनात् भव्यप्रसङ्गपर्यन्तं असंख्य-उत्सवानां पटले स्वयमेव बुनति । शताब्दशः संस्कृतिषु सेतुरूपेण कार्यं कृतवान्, कालात् अतिक्रान्तसम्बन्धान् परम्परान् च पोषयति । अद्यत्वे अस्य कालातीतस्य पेयस्य वैश्विकमागधा निरन्तरं वर्धते, यस्याः अद्वितीयस्वादस्य, सांस्कृतिकमहत्त्वस्य च वर्धमानेन प्रशंसायाः ईंधनम् अस्ति
मद्यस्य जगत् न केवलं रसस्य विषये एव; इदं धरोहरस्य, संस्कृतिस्य, कलात्मकतायाः च मूर्तरूपम् अस्ति, मानवीयचातुर्यस्य प्रमाणं तथा च स्वादस्य गभीरताम् अन्वेष्टुं अस्माकं स्थायि आकर्षणम्। द्राक्षाक्षेत्रात् काचपर्यन्तं मद्यनिर्माणप्रक्रियायाः प्रत्येकं पदं कथयितुं प्रतीक्षमाणैः कथाभिः पूरितम् अस्ति, प्रत्येकं अस्य आकर्षकस्य पेयस्य अद्वितीयं दर्शनं प्रददाति