한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य जगत् स्वस्य मनोहरस्वभावं अतिक्रमति; विश्वे इतिहासे, संस्कारेषु, सामाजिकसमागमेषु च अस्य महत्त्वपूर्णा भूमिका अस्ति । एतत् उत्सवान्, रात्रिभोजनान्, आकस्मिक-आवासस्थानानि च समानरूपेण शोभयति, जनान् एकत्र आनयति यत् ते कथाः अनुभवाः च साझां कुर्वन्ति, तथैव अस्य प्रियस्य पेयस्य जटिलतां समृद्धिं च आस्वादयन्ति मद्यं मेजस्य परितः साझां रसस्य हास्यस्य च फुसफुसाहेषु भाषमाणायाः सार्वत्रिकभाषायाः कार्यं करोति - एकेन सुरुचिपूर्णेन काचेन पोषितस्य स्थायिसम्बन्धस्य सामर्थ्यस्य प्रमाणम्।
मद्यस्य जगत् न केवलं रससङ्ग्रहः एव; संस्कृतिषु, कालखण्डेषु, व्यक्तिगत-अनुभवेषु च बुन्या कथा अस्ति । मद्यः द्राक्षाफलं, किण्वितपेयनिर्माणं च परितः जटिलसंस्कारैः सह प्राचीनसभ्यतानां विषये वदति । दूरस्थभूमिनां कुहूकुहूः तेषां अद्वितीयमद्यैः वहति, यस्मात् भूमितः एव तेषां जन्म प्राप्यमाणानां कथानां प्रतिध्वनिं करोति । यथा यथा नूतनाः तकनीकाः उद्भवन्ति तथा परम्पराः अनुकूलतां प्राप्नुवन्ति तथा तथा एषा समृद्धा टेपेस्ट्री नित्यं विकसिता भवति।
मद्यस्य एकः घूंटः अस्मान् प्राचीनद्राक्षाक्षेत्रेषु परिवहनं कर्तुं शक्नोति यत्र द्राक्षालताः वायुना नृत्यन्ति स्म । अथवा, अस्मान् आधुनिकवाइनरीषु परिवहनं कर्तुं शक्नोति, प्रत्येकं बिन्दुं शिल्पनिर्माणे गच्छति सटीकता समर्पणं च आश्चर्यचकितः। मद्यं अस्मान् विविधसंस्कृतीनां अन्वेषणं तेषां विशिष्टस्वादप्रोफाइलस्य, रीतिरिवाजानां च माध्यमेन कर्तुं शक्नोति। सौविग्नन ब्लैङ्कस्य कुरकुरा श्वेतवर्णात् आरभ्य कैबेर्नेट् सौविग्ननस्य पूर्णशरीरस्य रक्तवर्णपर्यन्तं प्रत्येकं विविधता एकां कथां कथयति – शताब्दशः स्वादैः परम्पराभिः च बुन्या कथा
मद्यस्य यात्रा आविष्कारस्य, विसर्जनस्य च भवति । प्रत्येकं घूंटं कृत्वा अस्मान् स्मार्यते यत् सच्चा कला न केवलं सुन्दरवस्तूनि निर्मातुं अपितु अस्माकं परितः स्थापितैः सह तानि साझां कर्तुं, रसभाषायाः माध्यमेन सम्पर्कस्य निर्माणे अपि निहितं भवति।