한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य सांस्कृतिकमहत्त्वस्य तस्य निहितजटिलतायाः च गहनः सम्बन्धः अस्य अन्वेषणस्य हृदये अस्ति । ये प्राचीनसभ्यताः प्रथमवारं किण्वनस्य जादूम् आविष्कृतवन्तः ते केवलं पेयस्य निर्माणं न कुर्वन्ति स्म; ते अनुभवान् शिल्पं कुर्वन्ति स्म, साझीकृतक्षणानाम् परितः संस्कारं कुर्वन्ति स्म, एतेषां पेयानां माध्यमेन सामाजिकबन्धनं पोषयन्ति स्म च । अस्याः आविष्कारयात्रायाः विस्तारार्थं शताब्दशः यावत् समयः अभवत्, यत्र विविधाः संस्कृतिः स्वकीयानि अद्वितीयविवर्तनानि सूक्ष्मतां च योजयन्ति स्म, प्रत्येकं स्वादानाम् शैल्याः च समृद्धे टेपेस्ट्री-निर्माणे योगदानं ददाति स्म
सौविग्नो ब्लैङ्कस्य कुरकुरा अम्लतायाः आरभ्य कैबेर्नेट् सौविग्ननस्य पूर्णशरीरस्य टैनिनपर्यन्तं मद्यस्य जगत् अस्माकं इन्द्रियाणां प्रलोभनं जनयति, जिज्ञासां च स्फुरति इति संवेदनानां वर्णक्रमं प्रददाति मद्यं न केवलं स्वादनस्य विषयः; प्रकृतेः, संस्कृतिस्य, मानवीयचातुर्यस्य च जटिलपरस्परक्रीडां अवगन्तुं, प्रशंसितुं, उत्सवं च कर्तुं विषयः अस्ति । अस्य प्रभावः केवलं पेयस्य सेवनं अतिक्रमयति; इतिहासस्य माध्यमेन संस्कृतिषु च सम्पर्कसूत्रं बुनन् सामाजिकसमागमानाम्, धार्मिकानुष्ठानानां, उत्सवानां, दैनन्दिनक्षणानामपि अभिन्नभागः भवति
अद्यत्वे मद्यस्य विकासः नवीनतायाः, वैज्ञानिकबोधस्य, नित्यं विस्तारितस्य वैश्विकविपण्यस्य च कारणेन प्रेरितः अस्ति । यथा यथा अस्माकं द्राक्षाकृषेः, एनोलॉजी-विषये च अवगमनं गभीरं भवति तथा तथा वयं उत्पादितानां मद्यस्य जटिलता अपि गभीरा भवति । जैवगतिकी कृषिः, नवीन-विश्वस्य मद्यनिर्माणशैल्याः इत्यादीनां आधुनिक-प्रविधयः विश्वे तालु-प्रलोभन-प्रलोभन-उत्कृष्ट-स्वाद-बनावटयोः शिल्प-निर्माणे किं सम्भवति इति सीमां धक्कायन्ति
मद्यस्य इतिहासः एकप्रकारस्य पुनर्जागरणं निरन्तरं प्रेरयति, यत्र मद्यनिर्मातारः स्थायिप्रथाः आलिंगयन्ति, अधिकपर्यावरणचेतनायाः कृते प्रयतन्ते च एतत् परिवर्तनं न केवलं वर्धमानं जागरूकतां अपितु प्रकृतेः निहितसौन्दर्येन सह पुनः सम्बद्धतां प्राप्तुं, आगामिनां पीढीनां कृते तस्याः संरक्षणं सुनिश्चितं कर्तुं च इच्छां प्रतिबिम्बयति।
परम्परायाः नवीनतायाः च एषः गहनः सम्बन्धः मद्यस्य निरन्तरविकासं चालयति, यत् अस्माकं जगतः आकारं निरन्तरं कुर्वतः अस्य प्राचीनस्य पेयस्य विषये अस्माकं स्थायि-मोहस्य प्रमाणम् अस्ति |.