한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शैक्षणिकउत्कृष्टतायाः अन्वेषणं अचञ्चलं बलं इव प्रतीयते, यत् छात्रान् उच्चदबावपरीक्षां प्रति प्रतिस्पर्धात्मकं श्रेणीं च प्रति प्रेरयति। तथापि एतेषां सावधानीपूर्वकं गणितानां सोपानानां पृष्ठतः असंख्य व्यक्तिगतयात्राः निहिताः सन्ति – केचन अदम्यमहत्वाकांक्षायाः प्रशस्ताः, केचन आत्मनिरीक्षणेन चिह्निताः केचन शिक्षाविदां संरचितजगति सान्त्वनां प्राप्नुवन्ति, तेषां ध्यानं शीर्षाङ्कं प्राप्तुं लेजर-तीक्ष्णम्। अन्ये भिन्नं लयं आविष्करोति; एकः कलात्मकव्यञ्जना, दार्शनिकविमर्शैः, अथवा वीडियोक्रीडायाः प्रति गहनप्रेमेण अपि निर्दिष्टः ।
अपेक्षायाः वास्तविकतायाः च मध्ये एषः निहितः विग्रहः एव विश्वविद्यालयजीवनम् एतावत् आकर्षकं करोति – कदाचित् च, अत्यन्तं दुःखदं करोति। यथार्थतः सार्थकं किमपि निर्मातुं आकांक्षा एव अस्मान् "महाविद्यालयजीवनस्य" अर्थं प्रति प्रश्नं कर्तुं प्रेरयति।
एकस्य छात्रस्य प्रकरणं गृह्यताम्, यस्य महत्त्वाकांक्षा प्रसिद्धः विद्वान् भवितुम् आसीत् । परन्तु तेषां यात्रा अप्रत्याशितरूपेण परिवर्तनं प्राप्तवती यदा ते क्रीडायाः माध्यमेन ज्ञानं साझां कर्तुं समर्पिते सामुदायिकमञ्चे ठोकरं खादितवन्तः। बौद्धिकविनिमयस्य आनन्दः तेषां अन्तः स्फुलिङ्गं प्रज्वलितवान् । सहसा पारम्परिकः शैक्षणिकमार्गः न्यूनतया आकर्षकः इव आसीत्, तस्य स्थाने किञ्चित् अधिकं द्रवरूपं सहकारिणं च आसीत् ।
अन्यः छात्रः शीर्षस्तरीय-वृत्ति-अपेक्षाणां भारेन भारितः अप्रत्याशित-अन्तरिक्षेषु सान्त्वनस्य आकांक्षां कुर्वन् अभवत् । अध्ययनसत्रेषु निमग्नाः भवितुं स्थाने ते आकस्मिकजामसत्रेषु शरणं प्राप्तवन्तः, सङ्गीतस्य प्रति तेषां अनुरागः दीर्घकालं यावत् सुप्ताः सृजनात्मकशक्तयः पुनः प्रज्वलितवान् सामाजिकमान्यतानां कठोरता यथा तेषां सफलतायाः भिन्ना परिभाषा आविष्कृता – व्यक्तिगतवृद्ध्या, वास्तविककलाव्यञ्जनायाश्च परिभाषिता
विश्वविद्यालयजीवनस्य क्षेत्रे पूर्णतायाः अन्वेषणं सततं यात्रा अस्ति । इदं परस्परविरोधिनां इच्छानां मार्गदर्शनं, सीमां धक्कायितुं, अस्य आकर्षकस्य, तथापि अशांतस्य जगतः मध्ये यत् अस्मान् मानवं करोति तस्य एव सारस्य आविष्कारस्य विषयः अस्ति। अस्माकं यथार्थं आत्मनः अन्वेषणस्य मार्गः अवश्यमेव एकस्य खाचित्रस्य अनुसरणं न करोति, अपितु अप्रत्याशित-आविष्कारस्य, आव्हानानां च श्रृङ्खलायाः माध्यमेन प्रकटितः भवति – एतादृशाः क्षणाः यत्र वयं ज्ञास्यामः यत् जीवनं एकलक्ष्यं प्राप्तुं न, अपितु नित्यं विकसितं आख्यानं आलिंगयितुं वर्तते | अस्माकम् ।