गृहम्‌
सभ्यतायाः मर्दनभारः विमोचितः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं उत्तराणां अन्वेषणं अस्मान् ऐतिहासिक-अभिलेखानां घुमावदारमार्गेण नयति, यत् विद्वांसस्य पीढिभिः सावधानीपूर्वकं एकत्रितम् अस्ति । "पञ्चवंशस्य अभिलेखाः" अस्य कोलाहलपूर्णयुगस्य झलकं प्रददति, प्राचीनग्रन्थाः तु कष्टस्य, सामाजिकाशान्तिस्य च कथाः कुहूकुहू कुर्वन्ति तथापि एते विवरणाः अस्पष्टतायाः आच्छादिताः एव तिष्ठन्ति, येन अस्मान् तटस्थस्य सभ्यतायाः विखण्डितं आख्यानं एकत्र खण्डयितुं त्यजन्ति ।

वयं प्रश्नेन सह ग्रस्ताः भवेम यत् समाजस्य पतनस्य कारणं किं जातम् यत् अन्ततः कोटिकोटिजनाः उत्तमजीवनस्य आकांक्षां कृतवन्तः? उत्तरं बृहत्तरे ब्रह्माण्डसन्दर्भे मानवस्य अस्तित्वस्य स्वरूपमेव अवगन्तुं स्यात् । वयं न केवलं बाह्यशक्तयः, अपितु व्यक्तिसमुदाययोः आन्तरिकसङ्घर्षेण अपि सभ्यतानां उदयं पतनं च पश्यामः ।

उदाहरणार्थं हानवंशस्य कथां गृह्यताम् । एकदा समृद्धं साम्राज्यं चरमकालस्य विशालप्रदेशविस्तारस्य सापेक्षशक्तेः च अभावेऽपि अदृष्टदबावेन डुबकी मारितुं आरब्धम् – समाजस्य एव पटस्य माध्यमेन रोगवत् प्रसृतं मौनक्षरणम् अस्तित्वस्य भंगुरतायाः साक्षिणः नागरिकानां दैनन्दिनजीवने अस्तित्वसङ्घर्षः आन्तरिकरूपं गृहीतवान् तेषां संघर्षाः केवलं जीवितुं न अपितु अराजकतायाः मध्ये अर्थं प्राप्तुं अपि आसन् ।

"पञ्चवंशस्य अभिलेखाः" दुर्भिक्षस्य, कष्टस्य च कथाभिः सह अस्मिन् युगे जीवनस्य शुद्धचित्रं चित्रयति । एते विवरणाः सामाजिकपतनस्य सम्मुखे मानवीयदुर्बलतायाः गभीरतायाः अशान्तं दर्शनं प्रददति । ते अस्माकं अवगमनस्य सीमां प्रकाशयन्ति, यत् अत्यन्तं समृद्धेषु साम्राज्येषु अपि अराजकतायाः, क्षयस्य च बलानि अस्तित्वस्य पटस्य एव विमोचनं कर्तुं शक्नुवन्ति इति सूचयन्ति

प्रश्नः अस्ति यत् अस्य प्रणालीगतस्य भङ्गस्य पृष्ठतः के चालकाः आसन् ? किं केवलं जनसंख्यादबावस्य विषयः आसीत् अथवा क्रीडायां कारकानाम् गहनतरः, जटिलतरः अन्तरक्रिया आसीत्? उत्तरं न केवलं ऐतिहासिकलेखेषु अपितु मानवस्वभावस्य एव अन्वेषणे अपि अस्ति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन