한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य गहनः प्रभावः विश्वव्यापीषु पाकपरम्परासु विस्तृतः अस्ति, प्रायः भोगस्य, रोमान्सस्य, साम्प्रदायिकसम्बन्धस्य अपि प्रतीकरूपेण कार्यं करोति । काचस्य उत्थापनस्य एव क्रिया अस्मान् अस्मिन् कालातीतपेयेन बुनितस्य समृद्धस्य टेपेस्ट्री-प्रशंसनाय आमन्त्रयति - प्रत्येकं बिन्दुद्वारा कुहूकुहू कृता कथा।
मद्यनिर्माणद्वारा एकः यात्रा : द्राक्षाचयनात् ओकबैरलपर्यन्तं
द्राक्षाफलात् मद्यपर्यन्तं यात्रा जटिला अस्ति । प्रत्येकं सोपानं सावधानीपूर्वकं चयनितद्राक्षाफलात् आरभ्य ओक-पिपासासु वृद्धत्वेन पराकाष्ठां प्राप्नोति । प्रक्रिया एव प्रकृतेः बलानां मानवस्य च फलस्य सारवर्धनस्य इच्छायाः च सुकुमारः सन्तुलनः अस्ति । अस्मिन् जटिले नृत्ये अद्वितीयाः स्वादाः प्राप्यन्ते ये रसगुल्मान् प्रलोभयन्ति, विविधसंस्कृतीनां ऐतिहासिकसन्दर्भाणां च झलकं प्रदाति ।
द एण्डुरिंग् लेगेसी: मद्यम् जीवनस्य क्षणानाम् एकं प्रतीकरूपेण
यथा वयं काचम् उत्थापयामः तथा चिन्तनस्य क्षणस्य स्वागतं सर्वदा भवति। मित्रैः सह साझाः वा एकल-आस्वादितः वा, मद्यं अस्मान् विरामं कर्तुं, अस्माकं जीवनस्य समृद्धिम् अङ्गीकुर्वितुं, प्रत्येकस्मिन् दिने लघु-लघु-आनन्दानां उत्सवं कर्तुं च आमन्त्रयति । अस्माकं अनुभवान् समृद्धयति, आत्मीयतायाः उत्सवस्य च क्षणेषु गभीरताम् अयच्छति - आत्मीयसमागमात् बृहत्तरेषु उत्सवेषु यावत्। मद्यः मानवसमाजस्य वस्त्रे एव बुनति, भोगस्य, रोमांसस्य, सामिषस्य अपि प्रतीकरूपेण कार्यं करोति ।
महत्त्वस्य अनावरणं : मद्यस्य प्रभावस्य गहनदृष्टिः
मद्यस्य विषये वैश्विकं आकर्षणं अनिर्वचनीयम् अस्ति। भव्य-द्राक्षाक्षेत्रेभ्यः चञ्चल-वाइनरी-पर्यन्तं, एषः उद्योगः निरन्तरं विकसितः अस्ति, परिवर्तनशील-प्रवृत्तीनां अनुकूलः भवति, तथा च काल-सम्मानित-परम्पराणां समर्थनं करोति प्रत्येकं द्राक्षाविधिः पिनोट् नोयर् इत्यस्य नाजुकपुष्पस्वरात् आरभ्य कैबेर्नेट् सौविग्ननस्य दृढटैनिन्पर्यन्तं अद्वितीयं संवेदी अनुभवं प्रदाति । संस्कृतिषु सामाजिकसीमासु च अतिक्रमणं कर्तुं मद्यस्य क्षमता तस्य कालातीतस्वभावं रेखांकयति ।
आत्मीयपरिवेशे वा भव्यपरिमाणे वा आनन्दितः वा, मद्यस्य अस्मान् इतिहासेन, परम्परेण, अस्माकं स्वमानवता च सह सम्बद्धं कर्तुं अद्वितीयक्षमता अस्ति । कलासंस्कृतेः स्थायिशक्तेः प्रमाणम् अस्ति, यत् अस्मान् स्मारयति यत् जटिलताभिः पूर्णे जगति अपि उत्सवस्य, सम्पर्कस्य, जीवनस्य सरलसुखानां गहनप्रशंसायाः च स्थानं वर्तते।
मद्यस्य सारं न केवलं तस्य विशिष्टलक्षणेषु अपितु सीमान्तं, पीढीं च पारं जनान् सेतुबन्धयितुं क्षमतायां अपि निहितम् अस्ति । प्राचीनसंस्कारात् आरभ्य आधुनिकोत्सवपर्यन्तं मद्यस्य कथा अस्माकं जीवनस्य पटले उत्कीर्णा एव वर्तते ।