गृहम्‌
मद्यस्य प्रेमस्य च विरासतः : एकस्य सैनिकस्य, तस्य पत्नीयाः, ऊर्ध्वतायाः च कथाः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य जगतः समीपतः अवलोकनेन ज्ञायते यत् एतत् केवलं रसस्य विषये एव नास्ति; प्रत्येकस्य पुटस्य पृष्ठतः कथानां विषये अस्ति। वाइनमेकरस्य हस्ताः विभिन्नेभ्यः द्राक्षाप्रकारेभ्यः विन्टेजं सावधानीपूर्वकं शिल्पं कुर्वन्ति, अद्वितीयस्वादप्रोफाइलं सुगन्धं च निर्मातुं वृद्धावस्थायाः प्रक्रियां नियोजयन्ति एतानि सूक्ष्मतानि जटिलतायाः एकं टेपेस्ट्री निर्मान्ति यत् मद्यस्य रसिकान् आकस्मिकं घूंटं च समानरूपेण तस्य आलिंगने आकर्षयति ।

अस्माकं कथायाः सारः डु ज़िउहुई इत्यस्य जीवने निहितः अस्ति यस्य यात्रा मद्यस्य विरासतां सह सम्बद्धा आसीत् । तिब्बतस्य विशालस्य परिदृश्यस्य अन्तः उच्च-उच्चतायां आधारशिबिरे व्यतीताः तस्य वर्षाणि कष्टेन, मित्रतायाः च चिह्नितानि आसन् । हिमालयस्य वायुप्रवाहितानि शिखराणि तस्य जीवनस्य नित्यपृष्ठभूमिरूपेण कार्यं कुर्वन्ति स्म, येन शारीरिकं, मानसिकं, भावनात्मकं च आव्हानं भवति स्म ।

तस्य कथा लचीलतायाः अचञ्चलभक्तिः च अस्ति । सेवायां १६ वर्षेषु डु ज़िउहुई तिब्बतीपर्वतेषु स्थिते अस्मिन् दूरस्थे आधारशिबिरे स्थितस्य कठोरवास्तविकतायाः साक्षी अभवत् । एकान्तवासः, आव्हानानि च सुलभतया न अतिक्रान्ताः; अन्तर्जालसंपर्कस्य अभावेन एकान्ततां अधिकं प्रवर्धितवती, तथैव उपलब्धाः मूलभूतसुविधाः अपि ।

कठिनपरिस्थितौ अपि डु ज़िउहुई स्वसहचरैः सह साझाक्षणेषु सान्त्वनां प्राप्तवान् । शतरंजादिक्रीडाः, केवलं मैत्रीपूर्णवार्तालापेषु प्रवृत्तिः एकरसतायाः विरुद्धं जीवनरेखारूपेण कार्यं करोति स्म । एते सरलसंस्काराः एतादृशेषु अत्यन्तं ऊर्ध्वतासु जीवनस्य जटिलतानां मार्गदर्शने, कालस्य व्यतीततां सहितुं शक्नुवन्ति इति बन्धनानि निर्मातुं साहाय्यं कृतवन्तः ।

अस्य कर्तव्यस्य प्रति तस्य समर्पणं प्रेम च आधारशिबिरे तस्य जीवनं साझां कुर्वतां जनानां सह गहनसम्बन्धे प्रकटितम् । २०१५ तमे वर्षे गृहयात्रासु एकस्मिन् समये मिलितस्य हे रोङ्ग्रोङ्ग् इत्यनेन सह तस्य सम्बन्धः तासु परिस्थितिषु एव प्रफुल्लितः यत् तेषां जीवनं आकारितवान् । तेषां बन्धः, कोष्ठके वर्षाणि यावत् वृद्धः मद्यः इव, साझीकृतैः आव्हानैः, आनन्दस्य क्षणैः च गभीरः अभवत् । कर्तव्यस्य सीमां अतिक्रम्य मानवस्य आत्मायाः लचीलतां आलिंगयति स्म प्रेम एव ।

अस्याः यात्रायाः माध्यमेन डु ज़िउहुई न केवलं युद्धक्षेत्रेषु अपितु दूरस्थस्य आधारशिबिरस्य हृदये एव स्वस्य यथार्थं आह्वानं प्राप्तवान् । तस्य सेवा केवलं दायित्वं नासीत्; अत्यन्तं परिस्थितिषु मानवसम्बन्धस्य सारं द्रष्टुं अवसरः आसीत् । एतेषु एव क्षणेषु सः "गृहस्य" यथार्थं सारं आविष्कृतवान् - भौतिकभित्तिभिः न, अपितु साझीकृत-अनुभवैः, अचञ्चल-लचीलतायाः च निर्मितं स्थानं

वर्षाणां समर्पणस्य अनन्तरं यथा डु ज़िउहुई इत्यस्य सैन्यसेवा समाप्तवती तदा सः स्वजीवनस्य चौराहे एव अभवत् । एषः निर्णयः कर्तव्यतः किमपि गहनतरं प्रति संक्रमणं चिह्नितवान् – स्वपरिवारस्य प्रति प्रतिबद्धता, व्यक्तिगतसिद्धिपर्यन्तं यात्रा च । अस्मिन् जगति वर्धमानानाम् बालकानां प्रतिज्ञां कृत्वा ते पर्वतपार्श्वे आधारशिबिरं प्रति प्रत्यागन्तुं निश्चयं कृतवन्तः – स्मृतिभिः, कष्टैः, सर्वेभ्यः अपि च प्रेम्णा च मग्नं स्थानं

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन