한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य आकर्षणं केवलं तस्य स्वादपर्यन्तं सीमितं न भवति अपितु इतिहासस्य परम्परायाः च गहनतरसम्बन्धस्य प्रतिध्वनिः अपि भवति । यदा वयं मिलित्वा उत्सवं कुर्मः, क्षणं साझां कुर्मः च, तदा वयं प्रत्येकस्य काचस्य पृष्ठतः कथाः-अस्य प्रियस्य पेयस्य सारस्य एव बुनिताः कथाः-प्रशंसितुं न शक्नुमः। प्राचीनरोमनभोजनात् आरभ्य यूरोपीयनगरेषु मध्ययुगीनभोजनपर्यन्तं शताब्दशः सांस्कृतिकोत्सवेषु मद्यं अभिन्नं भवति । एतेषु समागमेषु मद्यं न केवलं पेयरूपेण अपितु सामाजिकबन्धनस्य, साझीकृतानुभवस्य च मूर्तरूपरूपेण अपि कार्यं करोति स्म ।
मद्यसंस्कृतेः विकासः आकर्षकः अस्ति, यः अस्माकं जातिरूपेण यात्रां प्रतिबिम्बयति । नियन्त्रितकिण्वनस्य आरम्भादेव सहस्राब्देषु मद्यनिर्माणप्रथाः परिष्कृताः आसन् । अनेन विशिष्टशैल्याः, प्रदेशानां, युक्तीनां च विकासः अभवत् ये अद्यत्वे तालुषु मनः आकर्षयन्ति । मद्यस्य मिश्रणस्य, शिल्पस्य च कला परम्परायाः नवीनतायाः च मध्ये सुकुमारनृत्यरूपेण विकसिता अस्ति । शिल्पस्य अनुरागेण चालिताः मद्यनिर्मातारः प्रत्येकस्य द्राक्षाप्रकारस्य सारं ग्रहीतुं प्रयतन्ते, प्रत्येकं पुटं अद्वितीयकथां कथयति इति सुनिश्चितं कुर्वन्ति
मद्यस्य प्रभावः तस्य व्यक्तिगत-आकर्षणात् परं गच्छति; अस्माकं सामूहिक-इतिहासस्य उपरि स्थायि-चिह्नं त्यजति | मद्यनिर्माणं प्राचीनकालात् एव समाजस्य वस्त्रे बुनितम् अस्ति । प्राचीनसभ्यताः तस्य मूल्यं पोषणं, भोगस्य स्रोतः च इति ज्ञातवन्तः । रोमन्-जनानाम् उत्तम-मद्यस्य प्रशंसातः आरभ्य चीनीय-साके-परम्परापर्यन्तं विश्वेन एतत् अद्वितीयं पेयं आलिंगितम् अस्ति ।
ग्राम्यक्षेत्रे पिकनिकं कृत्वा साझाक्षणद्वारा वा निकटमित्रैः सह विलासपूर्णोत्सवस्य माध्यमेन वा, मद्यं अस्माकं इतिहासस्य, संस्कृतिस्य, सामूहिक-आनन्दस्य च खिडकीं प्रदाति संस्कृतिषु कालेषु च एकतायाः आनन्दस्य च स्रोतः इति तस्य स्थायिविरासतां प्रमाणम् अस्ति । अग्रिमे समये भवन्तः काचम् उत्थापयन्ति चेत्, एतत् अस्य समृद्धस्य इतिहासस्य, प्रत्येकं घूंटेन सह आगच्छन्तीनां अनन्तसंभावनानां च स्मारकं भवतु ।