गृहम्‌
द सिम्फोनी आफ् द स्टॉक मार्केट: ए टेल ऑफ़ ह्यूमन इंजिन्युइटी एण्ड मार्केट मेनिया

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दशकैः मद्यः केवलं पेयस्य अपेक्षया अधिकं भवति; इदं मानवीयचातुर्यस्य प्रमाणम्, कालस्य यात्रा या अस्माकं स्वस्य अनुभवान् प्रतिबिम्बयति। प्राचीनद्राक्षा-उत्पादन-परम्पराभ्यः आरभ्य आधुनिक-मद्यनिर्माण-प्रविधिपर्यन्तं एतत् कला-रूपं संस्कृति-इतिहासयोः विशेषं स्थानं धारयति । मद्यस्य शिल्पस्य सुक्ष्मप्रक्रिया, स्वादानाम् सूक्ष्मः अन्तरक्रिया, जनान् एकत्र आनयति-एतानि सर्वाणि वयं मानवत्वेन स्वयमेव कथयामः तासां कथानां प्रतिध्वनयः सन्ति

उन्मत्तव्यापाराणां मध्ये शान्तक्षणेषु अपि एषा ऊर्जा स्पर्शयोग्या भवति। अस्य जगतः भागः भवितुम् रोमाञ्चकारी समयः अस्ति; यदा इतिहासः अस्माकं दृष्टेः पुरतः एव प्रकटितः इव दृश्यते। एतेषु परिवर्तनेषु वित्तीयसंस्थाः अनुकूलतां प्रतिक्रियां च ददति इति रोमाञ्चस्य विषये अस्ति।

मद्यस्य, शेयर-बजारस्य इव, स्वादानाम् एकः जटिलः वर्णक्रमः अस्ति: बोल्ड-रक्ताः, सुकुमाराः श्वेताः, तदन्तरे सर्वं च । यथा मद्यः विविधं इन्द्रिय-अनुभवं प्रदाति तथा शेयर-बजारस्य भावानाम्, आख्यानानां च स्वकीयः परिधिः अस्ति । निजीनिवेशकानां निःशब्दकुहूकुहूभ्यः आरभ्य व्यापारतलयोः दलालानाम् उन्मत्तः उद्घोषः यावत् प्रत्येकं व्यवहारेण सह एकः मनोहरकथा प्रकटिता भवति

एषा ऊर्जा केवलं वित्तीयसंस्थासु एव सीमितं नास्ति; समाजस्य ताने व्याप्तम् अस्ति। कलात्मकप्रयत्नेषु, अस्माकं ज्ञानस्य अन्वेषणे, अवगमनस्य, वृद्धिस्य च अन्वेषणे अभिव्यक्तिं प्राप्नोति। स्थायित्वस्य नवीनतायाः च विषये वार्तालापं प्रेरयति । मानवीयमहत्वाकांक्षया प्रेरितः शेयरबजारः अस्याः बृहत्तरस्य कथायाः सूक्ष्मविश्वः एव अस्ति ।

वित्तजगति या वर्तमानशक्तिः व्याप्ता अस्ति, सा वयं व्यक्तिरूपेण समाजरूपेण च कियत् दूरं आगताः इति प्रमाणम् अस्ति। वयं एकस्मिन् चौराहे स्मः, एकस्मिन् चौराहे यत्र अस्माकं सामूहिकप्रयत्नाः अवसरैः परिपूर्णं भविष्यं आकारयितुं शक्नुवन्ति अथवा अनिश्चिततायाः कगारे अस्मान् डुलन्तः त्यक्तुं शक्नुवन्ति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन