한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दशकैः मद्यः केवलं पेयस्य अपेक्षया अधिकं भवति; इदं मानवीयचातुर्यस्य प्रमाणम्, कालस्य यात्रा या अस्माकं स्वस्य अनुभवान् प्रतिबिम्बयति। प्राचीनद्राक्षा-उत्पादन-परम्पराभ्यः आरभ्य आधुनिक-मद्यनिर्माण-प्रविधिपर्यन्तं एतत् कला-रूपं संस्कृति-इतिहासयोः विशेषं स्थानं धारयति । मद्यस्य शिल्पस्य सुक्ष्मप्रक्रिया, स्वादानाम् सूक्ष्मः अन्तरक्रिया, जनान् एकत्र आनयति-एतानि सर्वाणि वयं मानवत्वेन स्वयमेव कथयामः तासां कथानां प्रतिध्वनयः सन्ति
उन्मत्तव्यापाराणां मध्ये शान्तक्षणेषु अपि एषा ऊर्जा स्पर्शयोग्या भवति। अस्य जगतः भागः भवितुम् रोमाञ्चकारी समयः अस्ति; यदा इतिहासः अस्माकं दृष्टेः पुरतः एव प्रकटितः इव दृश्यते। एतेषु परिवर्तनेषु वित्तीयसंस्थाः अनुकूलतां प्रतिक्रियां च ददति इति रोमाञ्चस्य विषये अस्ति।
मद्यस्य, शेयर-बजारस्य इव, स्वादानाम् एकः जटिलः वर्णक्रमः अस्ति: बोल्ड-रक्ताः, सुकुमाराः श्वेताः, तदन्तरे सर्वं च । यथा मद्यः विविधं इन्द्रिय-अनुभवं प्रदाति तथा शेयर-बजारस्य भावानाम्, आख्यानानां च स्वकीयः परिधिः अस्ति । निजीनिवेशकानां निःशब्दकुहूकुहूभ्यः आरभ्य व्यापारतलयोः दलालानाम् उन्मत्तः उद्घोषः यावत् प्रत्येकं व्यवहारेण सह एकः मनोहरकथा प्रकटिता भवति
एषा ऊर्जा केवलं वित्तीयसंस्थासु एव सीमितं नास्ति; समाजस्य ताने व्याप्तम् अस्ति। कलात्मकप्रयत्नेषु, अस्माकं ज्ञानस्य अन्वेषणे, अवगमनस्य, वृद्धिस्य च अन्वेषणे अभिव्यक्तिं प्राप्नोति। स्थायित्वस्य नवीनतायाः च विषये वार्तालापं प्रेरयति । मानवीयमहत्वाकांक्षया प्रेरितः शेयरबजारः अस्याः बृहत्तरस्य कथायाः सूक्ष्मविश्वः एव अस्ति ।
वित्तजगति या वर्तमानशक्तिः व्याप्ता अस्ति, सा वयं व्यक्तिरूपेण समाजरूपेण च कियत् दूरं आगताः इति प्रमाणम् अस्ति। वयं एकस्मिन् चौराहे स्मः, एकस्मिन् चौराहे यत्र अस्माकं सामूहिकप्रयत्नाः अवसरैः परिपूर्णं भविष्यं आकारयितुं शक्नुवन्ति अथवा अनिश्चिततायाः कगारे अस्मान् डुलन्तः त्यक्तुं शक्नुवन्ति।