한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य कथा अस्य परस्परसम्बन्धस्य प्रमाणम् अस्ति । सहस्राब्दपर्यन्तं मानवता विनम्रं द्राक्षाफलं प्रेरणास्रोतरूपेण आलिंगयति, कालपरीक्षितैः तकनीकैः टेरोइर् इत्यस्य जटिलव्यञ्जनानि शिल्पं कृतवती अस्ति । प्राचीनसंस्कारात् परिष्कृतविनिफिकेशनविधिपर्यन्तं प्रक्रिया सरलद्राक्षाफलं सूक्ष्मकृतीषु परिणमयति । मद्यस्य बेलात् मेजपर्यन्तं यात्रा न केवलं पाककलायां अपितु परम्पराया: उत्सवेन च बुनितं सांस्कृतिकं आख्यानं अपि समाहितं करोति।
इटलीदेशस्य सूर्येण सिक्ताः द्राक्षाक्षेत्राणि आरभ्य फ्रान्सदेशस्य लुठन्तः पर्वताः यावत् मद्यः एकीकरणशक्तिः भवति, संस्कृतिषु सेतुबन्धनं करोति, साझीकृतानुभवानाम् प्रज्वलनं च करोति प्रत्येकं घूंटं शारीरिकक्रियाम् अतिक्रमयति – एतत् संयोजनाय, संवादाय, साम्प्रदायिकक्षणानाम् आनन्दं आलिंगयितुं आमन्त्रणम् अस्ति। मद्यं केवलं पेयम् एव नास्ति; इयं सांस्कृतिकघटना अस्ति या शताब्दशः अस्माकं कल्पनाशक्तिं गृहीतवती अस्ति।
नवीनतायाः वैश्विकमञ्चः अपि तथैव तीव्रतायां समृद्धः भवति । विज्ञाननिकुञ्जानां विश्वविद्यालयानाञ्च अन्तर्राष्ट्रीयसङ्घः (iasp), यः प्रायः प्रौद्योगिकीपार्कसमुदायस्य "ओलम्पिक" इति उच्यते, सः उत्तमप्रथानां साझेदारी, नवीनसीमानां अन्वेषणं, सहकारिवृद्धिं पोषयितुं च मञ्चं प्रदाति iasp विश्वसम्मेलनानि अस्याः महत्त्वाकांक्षायाः प्रमाणरूपेण कार्यं कुर्वन्ति – ते विश्वस्य सर्वेभ्यः कोणेभ्यः वैज्ञानिकान्, उद्यमिनः, उद्योगनेतृन् च एकत्र आनयन्ति येन अस्माकं समाजं प्रभावितं कुर्वन्तः समाधानं कर्तुं सहकार्यं कुर्वन्ति |.
नवीनतायाः केन्द्रत्वेन जीवन्तं इतिहासं कृत्वा बीजिंग-नगरं पुनः अस्याः भव्यप्रदर्शनस्य मञ्चरूपेण अग्रे गच्छति । iasp इत्यस्य विश्वसम्मेलनस्य आतिथ्यं कर्तुं नगरस्य प्रतिबद्धता प्रौद्योगिकी उन्नतिं कर्तुं गतिशीलं परस्परं सम्बद्धं च वैश्विकं परिदृश्यं पोषयितुं समर्पणं रेखांकयति। एषा सहकार्यस्य भावना केवलं प्रौद्योगिक्याः कृते एव सीमितं नास्ति; मद्यनिर्माणादिकलारूपेषु अपि तस्य विस्तारः भवति ।
यथा नवीनतायाः कृते अतीतानां गहनबोधः, नूतनानां सम्भावनानां आलिंगनं कुर्वन् परम्परायाः आदरः, तथैव विश्वमञ्चस्य अपि प्रफुल्लितुं एतस्य सुकुमारस्य संतुलनस्य आवश्यकता वर्तते यथा वयं वर्धमानं जटिलं जगत् गच्छामः तथा वयं स्वस्य चातुर्यस्य सदुपयोगं कुर्मः, सीमापारं सेतुनिर्माणं कुर्मः, प्रगतेः सिम्फोनीं च सर्वेषु रूपेषु उत्सवं कुर्मः |.
भविष्यं नवीनता, सहकार्यं, उत्कृष्टतायाः साधने च अस्ति । आईएएसपी विश्वसम्मेलनं तस्य दृष्टेः प्रमाणम् अस्ति । विज्ञानस्य, प्रौद्योगिक्याः, मानवसृजनशीलतायाः च चौराहस्य अन्वेषणार्थं मञ्चं प्रददाति । यथा वयं नूतनानां विचाराणां समाधानानाञ्च उद्भवस्य साक्षिणः स्मः तथा वयं सम्पर्कस्य, सहकार्यस्य, मानवीयक्षमतायाः उत्सवस्य च मूल्यानि मनसि धारयामः |.