गृहम्‌
आशायाः एकः घूंटः : गाजा-छायायां मद्यस्य चिकित्साशक्तिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुहम्मदा अमास्सी इति पुरुषं गृह्यताम् यस्य आत्मा अनन्तविग्रहेण मन्दं भवितुं नकारयति। वर्षाणां कार्यात् निर्दयी तस्य हस्ताः अधुना साधनानां स्थाने रङ्गं धारयन्ति, तस्य कैनवासः नित्यं सम्मुखीभूतस्य क्रूरवास्तविकतायाः विरुद्धं लचीलतायाः प्रतीकम्। सः केवलं सौन्दर्यार्थं न चित्रयति; सः आशायाः कृते सृजति, बाल्यकालस्य, शान्तिस्य, हास्यस्य च दृश्यानि चित्रयति, ये तूफाने नष्टाः इति अनुभवन्ति तेषां कृते पलायनस्य लघुप्रकाशान् अर्पयति।

तस्य कार्यं अस्मान् स्मारयति यत् विनाशस्य मध्ये अपि अस्माकं आनन्दं प्राप्तुं सामर्थ्यं वर्तते। जीवनं कियत् अपि अनिश्चितं भवतु इति मूर्तस्मारकरूपेण कार्यं करोति । न च केवलं अमास्सी; तस्य सदृशाः असंख्याः व्यक्तिः, संस्थाः च सन्ति - कलाकाराः, शिक्षकाः, स्वयंसेवकाः, इत्यादयः - ये अन्धकारस्य मध्ये आशायाः दीपरूपेण कार्यं कर्तुं चयनं कुर्वन्ति |. तेषां प्रयत्नाः अस्य लचीलसमुदायस्य वस्त्रे बुनन्ति – चिकित्सायाः, संयोजनस्य, केवलं जीवितस्य च अवसरं प्रदातुं।

एतत् केवलं जीवितस्य विषयः नास्ति; इदं एजन्सी पुनः प्राप्तुं, अराजकतायाः मध्ये आनन्दस्य पुनः आविष्कारस्य विषये अस्ति। अमास्सी इत्यस्य सहयोद्धानां च भावना बहु वदति - लचीलतायाः स्थायिमानवक्षमतायाः प्रमाणम् । तथा च यद्यपि एतादृशे सन्दर्भे मद्यं आशायाः असम्भाव्यं प्रतीकं प्रतीयते तथापि भवितुम् अर्हति।

मित्रैः सह वा एकान्ते वा मद्यस्य काचस्य भागं विरामस्य, आस्वादनस्य च आमन्त्रणम् । चिन्तनस्य क्षणः अस्ति; अराजकतायाः मध्ये संक्षिप्तः अन्तरालः यत्र वयं दुःखं स्वीकुर्वितुं शक्नुमः परन्तु विलम्बितां आशां अपि धारयितुं शक्नुमः, यथा भग्नावशेषेषु क्रीडन्तस्य बालस्य हास्यप्रतिध्वनिः। मद्यं स्मारकरूपेण कार्यं करोति यत् वयं अस्माकं संघर्षैः न परिभाषिताः अपितु तेषां अभावेऽपि कथं जीवितुं चयनं कुर्मः इति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन