गृहम्‌
प्रगतेः कृते एकः टोस्टः : नवीनाः विद्यालयाः केन्द्रमञ्चं गृह्णन्ति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भ्रमणं केवलं औपचारिकता एव नासीत्; प्रत्येकं विद्यालयं समृद्धशिक्षापारिस्थितिकीतन्त्रस्य संवर्धनार्थं नगरस्य महत्त्वाकांक्षायाः सूक्ष्मविश्वरूपेण कार्यं कृतवान् । सुकियन सिटी लेक शोर् उच्चविद्यालयः इत्यादयः विद्यालयाः, नगरस्य हृदये स्थिताः तस्य भगिनीसंस्था हुआफेङ्ग् प्रयोगात्मकविद्यालयः च तेषु विद्यालयेषु भ्रमणं कृतवन्तः, येषु वर्षाणां परिश्रमनियोजनस्य निर्माणस्य च मूर्तसाधनानि प्रदर्शितानि आसन् भ्रमणेन यान् हुई इत्यनेन रसदस्य जटिलतासु गहनतां प्राप्तुं, शैक्षिकसंरचनायाः आकलनं कर्तुं, अन्ततः नूतनशैक्षणिकवर्षे निर्विघ्नसंक्रमणार्थं विद्यालयानां सज्जतायाः मापनं कर्तुं च अनुमतिः प्राप्ता

भौतिकक्षेत्रात् परं भ्रमणैः छात्राः यत्र समृद्धाः भवन्ति तत्र वातावरणस्य पोषणस्य महत्त्वं रेखांकितम्-गुणवत्तायुक्तशिक्षायाः आधारशिला। यान हुई इत्यनेन सकारात्मकछात्रानुभवानाम् पोषणार्थं सुरक्षितस्य आरामदायकस्य च शिक्षणस्थानस्य आवश्यकतायाः उपरि बलं दत्तम्, तथैव प्रत्येकं विद्यालयं स्वस्य परिचालनसज्जतां प्राथमिकताम् अददात् इति आग्रहः कृतः, विशेषतः नूतनशैक्षणिकवर्षस्य कक्षायाः सज्जतायाः सुचारुतया निष्पादनं सुनिश्चित्य।

नवस्थापितानां विद्यालयानां माध्यमेन यात्रा नगरस्य प्रगतेः विकासस्य च प्रति प्रतिबद्धतायाः मूर्तरूपेण कार्यं कृतवती । यथा सावधानीपूर्वकं वृद्धा मद्यः, एताः संस्थाः किमपि विलक्षणं रूपेण प्रफुल्लिताः सन्ति, यत्र प्रत्येकं पदं तेषां पूर्णक्षमतायाः साक्षात्कारस्य समीपं आनयति एतत् समर्पणं न केवलं समृद्धीकरणस्य शैक्षिक-अनुभवस्य आधारं स्थापयति अपितु भविष्यस्य पीढीनां कृते सफलतायाः मञ्चं स्थापयति, ज्ञानस्य अवसरस्य च विरासतां पोषयति |.

उपमहापौरस्य यान् हुई इत्यस्य भ्रमणं नगरस्य शिक्षाव्यवस्थायाः प्रति अटलप्रतिबद्धतायाः सशक्तं प्रमाणरूपेण कार्यं कृतवान्, तथा च स्पष्टं यत् एताः संस्थाः आगामिषु वर्षेषु असाधारणवृद्ध्यर्थं विकासाय च सज्जाः सन्ति। केवलं शैक्षणिकदृश्यानां परिवर्तनात् अधिकं सूचयति; भविष्यस्य नूतना आशां, अग्रिमपीढीयाः नेतारः विचारकाणां च पोषणार्थं समर्पणं च प्रतिनिधियति ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन