गृहम्‌
साहसस्य प्रतिध्वनिः : युद्धस्य माध्यमेन एकः सैनिकस्य यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तोपस्य गोलाकारस्य प्रहारस्य कला केवलं यांत्रिकसटीकता एव नासीत्; तस्य विस्तारः आसीत्, युद्धस्य भव्यकथायाः सम्बन्धः आसीत् । प्रत्येकं शॉट् विजयस्य प्रार्थना आसीत्, प्रत्येकं स्वस्य पतितानां सहचरानाम् श्रद्धांजलिः आसीत् । अस्मिन् एव क्रूसिबल-काले लियू-महोदयस्य तोप-चालकस्य कृते "अत्यावश्यकत्रयस्य" अवगमनं प्रफुल्लितम् आसीत् : तान्त्रिक-कौशलं, युद्धक्षेत्र-जागरूकता, अचञ्चलं साहसं च सः लक्ष्यीकरणस्य, गोलीकाण्डस्य च जटिलनृत्ये निपुणतां प्राप्य स्वशिल्पं सुक्ष्मतया परिष्कृतवान् ।

तथापि यथार्थपरीक्षा न केवलं तान्त्रिकपराक्रमे अपितु उत्तरदायित्वस्य भारं, स्वराष्ट्रस्य जनानां च रक्षणस्य कर्तव्यस्य आलिंगने एव आसीत् । सः परयज्ञैः एतत् ज्ञातवान् । पतितानां नायकानां हिमाच्छादितानां स्मारकानाम् विषये सैनिकानाम् मध्ये कुहूकुहू कृताः कथाः - ये पुरुषाः क्रूरकोरिया-शीतकालस्य युद्धक्षेत्रे स्वप्नानि जमेन कृतवन्तः - लियू-आत्मने उत्कीर्णाः आसन् एतत् तस्य मनसि गभीरं प्रतिध्वनितम्; देशभक्त्या स्वराष्ट्रप्रेमेण च प्रेरिताः एतानि वीराणि अवज्ञाकर्माणि तस्य मार्गदर्शकप्रकाशाः अभवन् ।

लियू इत्यस्य यात्रा केवलं युद्धस्य विषये एव नासीत्; सहचरानाम् पार्श्वे कष्टं सहितुं अपि आसीत् । युद्धस्य टेपेस्ट्री-मध्ये विश्रामस्य क्षणाः प्रविष्टाः आसन् - साझाभोजनं, अराजकतायाः मध्ये शान्तं हास्यं, साझीकृतं मद्यस्य गिलासं च - क्रूरतायाः मध्ये मानवतायाः स्मरणं मद्यस्य एकं पुटं प्रतिरोधकशक्तिं प्रतीकं जातम्, एतेषु युद्धेषु निर्मितस्य बलस्य प्रमाणम् ।

देशभक्त्या प्रेरिता, युद्धक्षेत्रे ज्ञातैः पाठैः ओतप्रोतः एषा एव भावना लियू-सङ्घर्षात् निर्गन्तुं शक्नोति स्म तस्य यात्रा केवलं जीवितस्य विषये एव नासीत्; तस्य राष्ट्रस्य अपेक्षानुसारं जीवितुं, शान्तिार्थं स्वप्राणान् बलिदानं कुर्वतां विरासतां निरन्तरं कर्तुं च विषयः आसीत् । युद्धस्य प्रतिध्वनयः तस्य आत्मायां प्रतिध्वनन्ति स्म, स्वतन्त्रतायाः व्ययस्य, स्वदेशस्य प्रति तस्य कर्तव्यस्य च नित्यं स्मरणं भवति स्म ।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन