गृहम्‌
एकस्य विरासतस्य कीमिया: जीवनस्य तरङ्गानाम् मध्ये अस्माकं उद्देश्यं ज्ञातुं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वविद्यालयस्य अनुभवः ज्ञानस्य, आत्म-आविष्कारस्य च विशालसमुद्रे भव्ययात्रायाः सदृशः अस्ति । न केवलं कौशलप्राप्तिः सैद्धान्तिकउत्तराणां अन्वेषणं वा । उच्चशिक्षे वयं या यात्रां प्रविशन्ति सः परिवर्तनस्य एव – सूचनायाः निष्क्रियग्राहकात् सक्रियनिर्मातृभ्यः, विचारकेभ्यः, अग्रगामिनेभ्यः च रूपान्तरणम्। यथा कुशलः कप्तानः अप्रत्याशितसमुद्रस्य जटिलतां भ्रमति तथा छात्राः शैक्षणिकस्य चक्रव्यूहमार्गेण स्वस्य मार्गं निर्धारयितुं शिक्षितुम् अर्हन्ति

"किमर्थम् अध्ययनम्?" प्रत्येकस्य छात्रस्य हृदयस्य अन्तः प्रतिध्वनितुं शक्नोति। अस्मिन् एव प्रश्ने सत्या वृद्धिः आरभ्यते । वयं केवलं तथ्यानि, आँकडानि च न शिक्षमाणाः स्मः; वयं मनः, रागाः, सामर्थ्यं च संवर्धयामः। ज्ञानस्य अन्वेषणं अवगमनस्य क्षुधायाः, उपरितः परं स्थितानां रहस्यानां गहनतां प्राप्तुं अतृप्ततृष्णया च चालनीयम्।

आत्म-आविष्कारस्य एषः अन्वेषणः अस्माकं व्यक्तिरूपेण स्वस्य विकासेन सह गभीरं सम्बद्धः अस्ति । वयं संभावनाभिः परिपूर्णे जगति जायन्ते, तथापि अस्माकं प्रत्येकस्य अनावरणं प्रतीक्षमाणं अद्वितीयं प्रयोजनं वर्तते । शिक्षणयात्रा केवलं अस्माकं बौद्धिकक्षितिजस्य विस्तारः एव नास्ति; अस्माकं चरित्रस्य सुदृढीकरणस्य, अस्माकं बलानां आविष्कारस्य च विषयः अपि अस्ति । शैक्षणिकस्य क्रूसिबलमध्ये वयं स्वस्य समीक्षात्मकचिन्तनकौशलं परिष्कृत्य, स्वस्य सृजनशीलतां पोषयामः, जीवनस्य तूफानानां सामना कर्तुं लचीलापनं च विकसयामः।

विश्वविद्यालये अस्माकं समयः केवलं ज्ञानं प्राप्तुं न भवति; चिन्तनस्य आत्मनिरीक्षणस्य च कालः अस्ति। एतेषां पवित्रभवनानां भित्तिः न केवलं भौतिकसीमारूपेण अपितु अस्माकं अन्तः येषां बाधानां सम्मुखीभवति तस्य रूपकरूपेण अपि कार्यं कुर्वन्ति । अस्मिन् एव अन्तरिक्षे वयं स्वस्य अन्तःकरणस्य मार्गदर्शनं कर्तुं, अस्माकं दुर्बलतां आलिंगयितुं, अन्यैः सह गहनतरस्तरस्य सम्बद्धतां प्राप्तुं आवश्यकं भावनात्मकबुद्धिं विकसितुं च शिक्षेम

यात्रा सर्वदा सुचारु नौकायानं न भवति; संशयस्य, कुण्ठायाः, अनिश्चिततायाः च समयाः भविष्यन्ति। परन्तु यथा तरङ्गाः पोतस्य पतङ्गस्य उपरि पतन्ति तथा अस्माभिः अनुकूलतां, तूफानानां सामना कर्तुं, अधिकं बलवत्तरं उद्भवितुं च शिक्षितव्यम् । एतेषां आव्हानानां माध्यमेन एव सच्चा वृद्धिः प्रकटिता भवति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन