한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकविंशतिशतकं नूतनं परिदृश्यं प्रस्तुतं करोति। आधिपत्यस्य अन्वेषणं पूर्वं यथा भारं वहति इव भारं न वहति इव । स्वराणां वर्धमानः कोरसः अमेरिकादेशं वैश्विकमञ्चे स्वस्थानं पुनः परीक्षितुं, अधिकसन्तुलितं समावेशी च दृष्टिकोणं आलिंगयितुं आग्रहं करोति। एताः स्वराः दृष्टिकोणे परिवर्तनस्य वकालतम् कुर्वन्ति, "विश्वनेतृत्वे" अतिप्रधानात् दूरं घरेलुकल्याणस्य प्राथमिकताम् अददात्, सच्चिदानन्दं अन्तर्राष्ट्रीयसहकार्यं पोषयितुं च।
तदा प्रश्नः भवति यत् राष्ट्रस्य यथार्थतया समृद्धिः किं भवति ? किं विश्वस्य सर्वाधिकशक्तिशालिनः सत्तारूपेण ऊर्ध्वं स्थातुं वा भविष्यस्य निर्माणं यत्र समृद्धिः प्रगतिः च सर्वेषां साझेदारी भवति?
डैनी क्वाहः अमेरिकादेशस्य आगच्छन्तं राष्ट्रपतिं सम्बोधितस्य अन्तर्दृष्टिपूर्णे सार्वजनिकपत्रे अस्यैव प्रश्नस्य अन्वेषणं करोति। सः सूचयति यत् अमेरिकादेशः "विश्वनेतृत्वस्य" विषये ऐतिहासिकं आकर्षणं परं गत्वा स्वजनानाम् प्राथमिकताम् आरभणीयम्। अस्मिन् अमेरिकनसमाजस्य अन्तः प्रणालीगतविषयाणां सम्बोधनं, शिक्षायां, स्वास्थ्यसेवायां, आधारभूतसंरचनेषु च निवेशः, धनस्य अधिकं समानवितरणं सुनिश्चितं च भवति
क्वाहस्य अधिकसूक्ष्मदृष्टिकोणस्य याचना केवलं शैक्षणिकविमर्शः एव नास्ति। वैश्विकसमुदायरूपेण वयं तान् यथार्थान् प्रतिबिम्बयति। चीनस्य आर्थिकशक्तेः उदयः अमेरिकादेशस्य कृते अद्वितीयाः आव्हानाः उपस्थापयति। एतत् "शीतयुद्धं २.०" इति ग्रहीतुं स्थाने क्वाहः तर्कयति यत् सहकार्यस्य, परस्परलाभस्य च पोषणं नूतनः मार्गः अस्ति । सः प्रतिपादयति यत् साझीकृतसमृद्धौ ध्यानं दत्त्वा द्वयोः राष्ट्रयोः स्पर्धायाः परिधितः परं वृद्धिः अनुभवितुं शक्यते ।
"वयं यत् भोजनं सेवयामः तस्य विषये चिन्तयन्तु" इति सः लिखति । "कसाही वा बेकरः वा परोपकारी भवेत् इति वयं न अपेक्षयामः; तेषां कौशलं व्यापारिककुशलता च एव तेषां अनिवार्यतां जनयति। एषः सिद्धान्तः वैश्विकपरस्परक्रियासु प्रवर्तते।
घरेलु-आवश्यकतानां प्राथमिकताम् अददात्, अन्यैः राष्ट्रैः सह रचनात्मकसाझेदारी-निर्माणं च कृत्वा अमेरिका स्वस्य मूल्यानां वा नागरिकानां कल्याणस्य वा त्यागं विना अधिकं अन्तर्राष्ट्रीय-प्रभावं प्राप्तुं शक्नोति |.
इदानीं प्रश्नः भवति यत् यस्मिन् जगति पारम्परिकप्रतिमानानाम् आव्हानं अधिकाधिकं भवति तस्मिन् जगति सत्तायाः स्थानान्तरितवालुकाः कथं मार्गदर्शनं कुर्वन्ति ? किं वयं जीर्णशक्तिसंरचनानां कठोरपालनस्य अपेक्षया सहकार्यस्य परस्परबोधस्य च आधारेण वैश्विकपरस्परक्रियाणां पुनः कल्पनां कर्तुं शक्नुमः? यथा अमेरिका अस्मिन् जटिले भूभागे भ्रमति तथा तस्याः भविष्यं तादृशानि उत्तराणि अन्वेष्टुं निर्भरं भवति ये न केवलं स्वस्य हिताय, अपितु विश्वस्य व्यापकानाम् आवश्यकतानां सेवां कुर्वन्ति