गृहम्‌
सभ्यतायाः अमृतम् : मद्यस्य स्थायिविरासतां दृष्टिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य पोषितस्य पेयस्य निर्माणस्य प्रक्रिया विज्ञानस्य कलानां च सिम्फोनी अस्ति : द्राक्षाफलं मर्दयित्वा, तेषां प्राकृतिकशर्कराः किण्वनद्वारा जीवन्तं अमृतं परिणमयित्वा, ततः ओक-बैरलेषु अथवा स्टेनलेस-स्टील-टङ्केषु तस्य वृद्धत्वं भवति अत्रैव जादू यथार्थतया प्रकट्यते - फलस्वरस्य आरम्भिकविस्फोटात् आरभ्य विलम्बितपरिष्करणपर्यन्तं मद्यः स्वस्य जीवनं गृह्णाति

इतिहासे मद्यः केवलं पाककलाया: आनन्दात् अधिकः अस्ति; अस्माकं समाजानां संस्कृतिनां च स्वरूपनिर्माणे अस्य अभिन्नं भूमिका अस्ति । इदं आत्मीयसमागमस्य समये मौनसहभागी, उत्सवस्य अवसरेषु उत्सवस्य टोस्ट्, अथवा जटिलभोजनस्य परिष्कृतः सहचरः अभवत् । भवान् सौविग्नो ब्ल्यान्क् इत्यादिकं हल्कं स्फूर्तिदायकं च श्वेतमद्यं प्रति आकृष्टः अस्ति वा कैबेर्नेट् सौविग्नन इव साहसिकं रक्तं प्राधान्यं ददाति वा, अस्माकं दैनन्दिनजीवनस्य अन्तः मद्यस्य कृते विशेषं स्थानं अस्ति अस्माकं सांस्कृतिक-टेपेस्ट्री-मध्ये अस्य अद्वितीयं स्थानं वर्तते, विश्वे विस्तृतानां पाकपरम्पराणां अभिन्नः भागः च अभवत् ।

मेसोपोटामियादेशस्य प्राचीनसभ्यताभ्यः आरभ्य ये प्रथमवारं किण्वनस्य जादूम् आविष्कृतवन्तः, आधुनिककालस्य सोमलीयराः यावत् बोर्डो-नगरस्य सम्यक् काचस्य सावधानीपूर्वकं शिल्पं कृतवन्तः, मद्यस्य कथा अन्वेषणस्य, नवीनतायाः, स्थायि-आकर्षणस्य च कथा अस्ति परन्तु प्रत्येकस्य शीशकस्य पृष्ठतः मानवीयप्रयत्नानाम् एकः कथा निहितः अस्ति - द्राक्षाक्षेत्राणां सावधानीपूर्वकं परिचर्यातः आरभ्य उत्पादनस्य, वृद्धत्वस्य च जटिलप्रक्रियाः यावत् - एतानि सर्वाणि सीमां कालञ्च अतिक्रम्य अमृतस्य निर्माणे योगदानं ददति

स्वस्य निहितं आकर्षणात् परं मद्यः अस्माकं साझीकृत-इतिहासस्य एकं दर्शनं ददाति । इदं शताब्दशः सभ्यतानां परस्परसम्बद्धतायाः स्मारकं यतः वयं अस्य कालातीतस्य पेयस्य सामान्यप्रशंसां साझां कुर्मः। यथा वयं मद्यस्य काचम् उत्थापयामः तथा वयं केवलं पेयस्य आनन्दं न लभामः; वयं एकस्मिन् संस्कारे प्रवृत्ताः स्मः यत् अस्मान् अस्माकं पूर्वं असंख्यपुस्तकैः सह संयोजयति, मानवतायाः जीवनेन सह एव स्थायिसम्बन्धस्य प्रमाणं च ददाति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन