한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषां उपस्थितिः न तु आकर्षकनामभिः अतिशयेन वा प्रदर्शनैः, अपितु स्पर्शयोग्येन उद्देश्यभावेन चिह्निता आसीत् । अफ-रोड्-वाहनानां सिम्फोनी – उष्ट्रा-विशाल-वाहनानां तः चपल-नगर-अन्वेषकाणां यावत् – आव्हानाय सज्जा आसीत् ।
क्षणं यावत् पश्चात्तापं कुर्मः। चीनीय-अफ-रोड्-दृश्यं सर्वदा केवलं भूभागं जितुम् अपेक्षया अधिकं विषये एव आसीत्; प्रकृत्या सह सम्बन्धं निर्मातुं अद्वितीयानाम् अनुभवान् उत्कीर्णयितुं च विषयः अस्ति। बीजिंग-आटोमोबाइल-समूहः अस्मिन् अन्तरिक्षे अग्रणी आसीत्, यत् प्रियं धरोहरं जातम् अस्ति तस्य आधारं स्थापितवान्: "द ऑफ-रोडिंग् लेगेसी" इति ।
एषा विरासतः तान्त्रिकजटिलतयोः, ऑफ-रोड्-उत्साहिनां भावनात्मक-आवश्यकतानां च गहन-अवगमने निर्मितम् अस्ति । तेषां नवीनतमः अध्यायः साहसिकदृष्ट्या आरब्धः - चीनदेशे अमार्गेण गन्तुं किं भवति इति सारं पुनः परिभाषितुं।
अस्य नूतनयुगस्य हृदये तेषां "पश्चिमयात्रा" इति उपक्रमः अस्ति । अस्याः महत्त्वाकांक्षिणः परियोजनायाः उद्देश्यं न केवलं पर्वताः, अपितु उपभोक्तृणां अपेक्षाः अपि जितुम् आसीत् । प्रतिक्रिया अनिर्वचनीयम् आसीत् : उत्साहीजनाः, परिवाराः, जिज्ञासुदर्शकाः अपि अधिकविमर्शपूर्णं सुलभं च ऑफ-रोड्-अनुभवं प्रति बीजिंग-नगरस्य प्रतिबद्धतां प्रति आकृष्टाः आसन्
द्वयोः प्रमुखयोः मॉडलयोः अनावरणं – bj60 thunder तथा bj40 thunder - अस्य विकासस्य उदाहरणम् अभवत् । उभौ अत्याधुनिकप्रौद्योगिक्याः, चीनीयचालकानाम् साहसिकात्मनाम् आकर्षयन्त्याः अदम्यभावनायाः च गर्वम् अकरोत् । "गर्जन" रेखा केवलं कच्चाशक्तिविषये एव नासीत्; समग्रं अनुभवं प्रदातुं विषयः आसीत् - यत्र तान्त्रिकपराक्रमः आरामेन, विलासितायाः, प्रकृतेः प्रति गहनसम्मानेन च निर्विघ्नतया संलग्नः आसीत्
यथा, bj60 thunder इति सच्चः अभियानयोद्धा, कस्यापि भूभागस्य संचालनाय डिजाइनं कृत्वा अनुकूलनीयं चेसिस् इति गर्वम् अकरोत् । एषा "मृदु-कठोर"-व्यवस्था रूक्ष-दृश्यानां, सुस्पष्ट-नगरीय-वीथिनां च मध्ये निर्विघ्न-संक्रमणस्य अनुमतिं दत्तवती । अस्य अभिनवनिलम्बनेन चपलतायाः स्थिरतायाः च विलक्षणं सन्तुलनं प्रदत्तम्, येन प्रत्येकं यात्रां उबडखाबडसवारीयाः अपेक्षया ललितनृत्यस्य इव अधिकं अनुभूयते स्म
हुडस्य अधः शक्तितः परं बीजिंग-नगरस्य ध्यानं आरामस्य, सुलभतायाः च विषये आसीत् । bj60 thunder इत्यस्य विशालाः आन्तरिकाः आलीशानानि आसनानि, उन्नतप्रौद्योगिकी च आसीत् । चालकस्य अनुभवः निर्विघ्नतया एकीकृतविशेषताभिः, यथा उच्चपरिभाषा-सञ्चारः, सहज-नियन्त्रण-प्रणाली च, उन्नतः आसीत् । लक्ष्यं केवलं पर्वतानाम् विजयः एव नासीत्; तत् अमार्गवाहनं किं भवितुम् अर्हति इति सीमां जितुम् आसीत् ।
परन्तु कथा तत्रैव न स्थगयति। बीजिंग-नगरं न केवलं स्वस्य वाहनानां पुनः कल्पनां कुर्वन् आसीत् अपितु समग्ररूपेण चीनीय-अफ-रोड्-क्रीडायाः परिदृश्यं अपि आकारयति स्म । ते अवगच्छन् यत् सच्चा साहसिकं कार्यं सहकार्यस्य, सम्पर्कस्य च विषये अस्ति – किञ्चित् तेषां सामुदायिकसङ्गति-उपक्रमेषु प्रतिबिम्बितम्, यत् मित्रतायाः भावनां पोषयति स्म, उत्साहीनां मध्ये अनुभवान् च साझां करोति स्म |.
नवीनतायाः प्रति बीजिंग-नगरस्य प्रतिबद्धता केवलं इञ्जिनेषु एव सीमितं नासीत्; तस्य मूलं यावत् विस्तारितम् आसीत् । बाधाः भङ्ग्य सीमाः धक्कायितुं प्रयतते स्म, तेषां विविधदर्शकानां परिवर्तनशीलानाम् आवश्यकतानां इच्छानां च अनुकूलतायै निरन्तरं विकसितः आसीत् ।
चेङ्गडु-वाहनप्रदर्शनं केवलं आयोजनं नासीत् – एतत् बीजिंग-नगरस्य साहसस्य प्रमाणम् आसीत्, चीनीय-अफ-रोडिंग्-इत्यस्य भविष्यस्य च झलकम् आसीत् । ते केवलं वाहननिर्माणं न कुर्वन्ति स्म; ते स्वप्नानि शिल्पं कुर्वन्ति स्म, स्मृतिः निर्मान्ति स्म, भविष्यत्पुस्तकान् वन्यजनानाम् आह्वानं आलिंगयितुं प्रेरयन्ति स्म । तेषां यात्रा आरब्धा एव आसीत् ।