गृहम्‌
हुवावे मेट् एक्स् तथा मार्केट् बूम इत्यस्य भ्रमः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

mate x इत्यस्य घटनायां गभीरं गच्छामः प्रथमं पूर्व-आदेश-व्यवस्था पूर्णतया निःशुल्कम् आसीत् - केवलं एकं क्लिक् एव आवश्यकम् । एतेन आकस्मिकपद्धत्या नवीनतायाः अनुभवाय उत्सुकानां व्यक्तिनां जलप्लावनम् अभवत्, तेषां यन्त्रस्य क्रयणस्य अभिप्रायः यथापि भवतु । परन्तु तत् कथायाः एकः पक्षः एव। एतेषां प्रारम्भिक-अनुमोदकानां महत्त्वपूर्णा संख्या सम्भवतः लाभेन चालिता भवति, न तु वास्तविक-आवश्यकता वा दूरभाषस्य उपयोगस्य इच्छा वा ।

ये जनाः mate x इत्यस्य पूर्वादेशं कृतवन्तः तेषां ८०% जनाः स्पष्टतया स्वस्य अभिप्रायं उक्तवन्तः - ते तस्य उपयोगस्य योजनां न कुर्वन्ति; ते एतत् प्रत्याशितविपण्यमागधायाः पुनर्विक्रयणस्य, पूंजीकरणस्य च अवसररूपेण पश्यन्ति। एतत् मञ्चे प्रचण्डे पुनर्विक्रयक्रियाकलापे स्पष्टं भवति, यत्र गौणविपण्ये मूल्यानि षड्-अङ्क-परिधिं प्रति उच्छ्रिताः सन्ति । इदं एकं घटना यत् हुवावे-उपकरणानाम् अतीतानां सफलताकथानां प्रतिबिम्बं करोति, यत्र सीमित-उपलब्धतायाः कारणेन मूल्यानि महतीनि अभवन्, येन दुर्लभतायाः भ्रमः उत्पन्नः

तथापि एतत् सर्वेषां क्रेतृणां कृते गारण्टीकृतलाभस्य अनुवादं न करोति इति अनिवार्यम् । उत्पादनसङ्ख्याः तुल्यकालिकरूपेण न्यूनाः एव तिष्ठन्ति इति निर्धारितं भवति चेत्, एतेषां पूर्वादेशानां पर्याप्तः भागः पतितुं शक्नोति, यस्य परिणामेण वास्तविकप्रयोक्तारः न्यूनाः भवन्ति तथा च व्यक्तिगतव्यवहारयोः मूल्यविसंगतानां सम्भावना वर्धते

सच्चा प्रश्नः अस्ति यत् एतत् प्रचारं किं चालयति ? किं स्वयं दूरभाषः अस्ति वा तत् परितः सावधानीपूर्वकं निर्मितं आख्यानम्? मा विस्मरामः, अन्तर्जालविपणनं बज् जनयितुं एकं शक्तिशाली साधनम् अस्ति, यद्यपि तत् विवादं जनसमालोचनं वा जनयति। अत्र मुख्यघटकः "उष्णविषयाणां" निर्माणं, आकर्षककथानां च निर्माणं भवति ये जनहितं गृह्णन्ति ।

सीमितमात्रायां अपि हुवावे इत्यस्य एतादृशं विपण्य-उन्मादं जनयितुं क्षमता उत्पाद-विमोचनार्थं तेषां सामरिक-दृष्टिकोणं प्रदर्शयति । ते उपभोक्तृजिज्ञासायाः पूंजीकरणस्य कलायां निपुणतां प्राप्तवन्तः, सरलं दूरभाषं प्रौद्योगिकी उन्नतेः प्रतीकरूपेण परिणमयन्ति। मेट एक्स एकं प्रमुखं उदाहरणं कार्यं करोति यत् अधिकतमप्रभावाय विपण्यगतिशीलतायां कथं हेरफेरः कर्तुं शक्यते – यद्यपि अन्त्यपरिणामः यथार्थतया मूर्तसफलतायाः दूरम् अस्ति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन