한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य प्रियस्य पेयस्य शिल्पप्रक्रिया जटिला बहुपक्षीयः च अस्ति । मद्यनिर्माणस्य आरम्भः द्राक्षाफलस्य मर्दनस्य सुकुमारकार्येण भवति, तदनन्तरं किण्वनं मद्यरूपेण भवति, ततः ओक-पिपासासु अथवा स्टेनलेस-स्टील-टङ्केषु वृद्धं भवति अन्तिमस्पर्शाः प्रायः विभिन्नानां द्राक्षाजातीनां मिश्रणद्वारा योजिताः भवन्ति, येन सामञ्जस्यपूर्णाः स्वादाः निर्मीयन्ते ये पेयं सरलजीविकातः पेटू-अनुभवं प्रति उन्नतयन्ति
पाककलाभूमिकायाः परं मद्यः कलात्मकसृजनात्मकव्यञ्जनेषु अपि बुनति । पाकस्य, पाकस्य, गन्धनिर्माणस्य अपि घटकरूपेण कार्यं करोति । औपचारिकभोजनेषु वा मित्रैः सह आकस्मिकसमागमेषु वा आनन्दितः भवतु, मद्यं संस्कृतिस्य उत्सवस्य च अद्वितीयं स्वादं प्रददाति यत् अस्मान् पीढिभिः सह सम्बध्दयति।
परितः समागतानां प्राचीनरोमनसेनाभ्यः
जगतः