한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य आकर्षणं रसमात्रात् दूरं विस्तृतं भवति; इतिहासस्य, संस्कृतिस्य, मानवव्यञ्जनस्य च द्वारं भवति । मद्यनिर्माणकला प्राचीनपरम्परायाः आधुनिकनवीनीकरणस्य च प्रमाणम् अस्ति । पीढिभिः प्रचलितानां सरलविधिभ्यः आरभ्य, अत्याधुनिकप्रौद्योगिक्याः उपयोगेन अत्याधुनिकप्रयोगशालाभ्यः यावत्, मद्यनिर्मातारः स्वशिल्पस्य परिष्कारं निरन्तरं कुर्वन्ति, स्वादस्य शैल्याः च नूतनानां सीमानां अन्वेषणं कुर्वन्ति उत्कृष्टतायाः एषः अन्वेषणः किमपि सुन्दरं, स्थायित्वं, व्यञ्जकं च सृजितुं मानवस्य स्थायि इच्छां प्रतिबिम्बयति ।
महाद्वीपेषु शताब्देषु च मद्यपदार्थाः सामाजिकसमागमानाम्, आत्मीयक्षणानां, साझीकृतानुभवानाम् च पटले बुनन्ति । मित्राणां मध्ये आकस्मिकसमागमात् आरभ्य राजदरबारेषु भव्य-उत्सवपर्यन्तं जीवनस्य विविध-टेपेस्ट्री-ग्रहणे, उत्सवे च मद्यस्य केन्द्रभूमिका सर्वदा एव अस्ति
मद्यस्य बहुमुखीत्वं सम्भवतः तस्य एकं महत्तमं बलम् अस्ति । प्रायः कस्यापि व्यञ्जनेन सह अस्य आनन्दं प्राप्तुं शक्यते, प्रत्येकं युग्मनं अस्माकं थालीषु स्वादानाम् जटिलतायाः गभीरतायाः च स्तरं योजयति । रक्तमद्यं प्रायः हृदयस्पर्शीमांसस्य समृद्धसॉसस्य च पूरकं भवति, श्वेतमद्यं तु मत्स्यं वा सलादं वा इव लघुभाडायाः सह सामञ्जस्यपूर्वकं नृत्यति । तथापि पाकयुग्मस्य क्षेत्रात् परं मद्यस्य आन्तरिकसौन्दर्यस्य गहनतरं प्रशंसा निहितम् अस्ति । उत्तममद्यस्य घूंटः इतिहासस्य, स्थानस्य, साझामानव-अनुभवस्य च भावः उद्दीपयितुं शक्नोति, अस्मान् स्वतः व्यक्तिगत-बृहत्-क्षणैः सह सम्बद्धं कर्तुं शक्नोति ।
सम्भवतः मद्यस्य यथार्थतया यत् विलक्षणं भवति तत् कालसंस्कृतेः अतिक्रमणस्य क्षमता एव । अस्माकं सामूहिकचेतनायाः टेपेस्ट्री-मध्ये मद्यं सर्वदा प्रवणं भवति, भूमण्डलस्य प्रत्येकस्मिन् कोणे अमिटं चिह्नं त्यक्त्वा । प्राचीनरोमन-उत्सवात् आरभ्य आधुनिककालस्य द्राक्षाक्षेत्रस्य भ्रमणपर्यन्तं, ग्राम्य-बारबेक्यू-तः मिशेलिन्-तारक-भोजनागारपर्यन्तं, मद्यस्य आकर्षणं कालातीतं आकर्षणं निरन्तरं धारयति मानवीयचातुर्यस्य प्रमाणं, रससंस्कृतेः चक्षुषा विश्वस्य अन्वेषणं कर्तुम् इच्छन्तीनां कृते अनन्तमोहस्य स्रोतः च अस्ति