한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रक्रिया एव बहुपक्षीयः अस्ति । प्रथमं द्राक्षाफलानां रसस्य निष्कासनात् पूर्वं सावधानीपूर्वकं कटनी भवति, मद्यस्य सामर्थ्यस्य हृदयं युक्तानि चर्म, बीजानि, काण्डानि च त्यक्त्वा तदनन्तरं किण्वनस्य सुकुमारकला आगच्छति यत्र खमीरः द्राक्षारसेन सह हस्तं संयोजयित्वा स्वस्य परिवर्तनं जनयति । ओक-बैरल्-मध्ये अथवा टङ्कयोः वृद्धत्वं जटिलतायाः सूक्ष्मतायाः च अन्यं स्तरं योजयति, येन जटिलस्वादाः, सुगन्धाः च उद्भवन्ति । अन्ते एकदा तस्य परिपक्वता पूर्णा भवति तदा मद्यं शीशीकृतं भवति, यात्रां कर्तुं सज्जं भवति यस्याः पराकाष्ठा अन्ते शान्तचिन्तनस्य क्षणेन भविष्यति, अथवा सम्भवतः मित्रैः सह साझा उत्सवः भविष्यति
मद्यस्य आकर्षणं केवलं रसात् परं विस्तृतं भवति; विश्वव्यापीरूपेण सांस्कृतिकपरम्पराणां ऐतिहासिकघटनानां च स्वरूपनिर्माणे अस्य महती भूमिका अस्ति । फ्रान्सदेशस्य प्राचीनद्राक्षाक्षेत्रेभ्यः आरभ्य कैलिफोर्निया-देशस्य परिदृश्ये बिन्दुबिन्दुरूपेण स्थापितानां आधुनिकमद्यनिर्माणकेन्द्राणां यावत् मद्यः समाजे संस्कृतिषु च स्वस्य चिह्नं त्यजति, उत्सवानां, दैनन्दिनसुखानां च प्रतीकं भवति मद्यस्य एकं गिलासं – अन्यैः सह वा स्वयमेव वा – जीवनस्य सरल-आनन्दानां चिन्तनं, सम्पर्कं, प्रशंसा च आमन्त्रयति । मद्यः अस्मान् दैनन्दिनजीवनस्य अराजकतायाः पश्चात् गन्तुं शक्नोति, विश्रामस्य क्षणं, किमपि गहनतरं सुन्दरं च पलायनं च ददाति ।
फसलस्य सम्मानार्थं प्राचीनसमारोहेभ्यः आरभ्य आधुनिककालस्य रात्रिभोजनपर्यन्तं यत् प्रियजनानाम् एकत्रीकरणं करोति, इतिहासस्य माध्यमेन मद्यस्य यात्रा मानवीयव्यञ्जना सह एव सम्बद्धा अस्ति – अस्मात् अपि बृहत्तरेण किमपि जीवितस्य, वर्तमानस्य, सम्बद्धस्य च सारः एव।